________________
२ -- ज्ञानं पूजां कुलं जातिं वलमृद्धि तपो वपुः । अष्टावाश्रित्यमानित्वं समचमाहुर्गतस्मयाः ॥ २५ ॥
- रत्नकरंड भा० ।
उमास्वामि श्रावकाचार ।
ज्ञानं पूजां कुलं जातिं बलमृद्धं तपो वपुः । अष्टावाश्रित्यमानित्वं गतदर्पा मदं विदुः ॥ ८५ ॥
३-- दर्शनाच्चरणाद्वापि चलतां धर्मवत्सलैः । प्रत्यवस्थापनं प्राज्ञैः स्थितीकरणमुच्यते ॥ १६ ॥
-उमा० भा० ।
दर्शनज्ञानचारित्रत्रयान्द्रष्टस्य जन्मिनः । प्रत्यवस्थापनं तज्ञाः स्थितीकरण मूचिरे ॥ ५८ ॥
-रत्नकरण्ड० आ० ।
*
४ - स्वयूथ्यान्प्रतिसद्भावसनाथापेत कैतवा | प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७ ॥
*
- उमा० श्रा० ।
·
साधूनां साधुवृत्तीनां सागाराणां सधर्मिणाम् । प्रतिपत्तिर्यथायोग्यं तक्षैर्वात्सल्यमुच्यते ॥ ६३ ॥
-रत्नकरण्ड० श्रा० ।
*
-उमा० आ० ।
५ -- सम्यग्ज्ञानं कार्यं सम्यक्त्वं कारणं वदन्ति जिनाः । ज्ञानाराधनमिष्टं सम्यक्त्वानंतरं तस्मात् ॥ ३३ ॥ - पुरुषार्थसिद्ध्युपायः ।
* यह पूर्वार्ष 'स्वयूथ्यान्प्रति' इस इतनेही पदकां अर्थं मालूम होता है। शेप 'सद्भावसनाथा.." इत्यादि गौरवान्त्रित पदका इसमें भाव भी नहीं आया।
१३