________________
ग्रन्थ-परीक्षा।
सम्यग्ज्ञानं मतं कार्य सम्यक्त्वं कारणं यतः। ज्ञानस्याराधनं प्रोक्तं सम्यक्त्वानंतरं ततः॥ २४७ ॥
___-उमा० श्रा०। ६-हिंस्यन्ते तिलनाल्यां ततायसि विनिहिते तिला यद्वत् । बहवो जीवा योनौ हिंस्यन्ते मैथुने तद्वत् ॥१०८ ॥
--पुरुषार्थास। तिलनाल्यां तिला यद्दव हिंस्यन्ते वहवस्तथा । जीवा योनौ च हिंस्यन्ते मैथुने निंधकर्मणि ॥ ३७० ॥
-उमा० श्रा०।
७--मनोमोहस्य हेतुत्वान्निदानत्वाच, दुर्गः। मधं सद्भिः सदा त्याज्यमिहामुत्र च दोषकृत् ॥
यशस्तिलक । मनोमोहस्य. हेतुत्वान्निदानत्वाद्भवापदाम् । मधं सद्धिः सदा हेयमिहामुत्र च दोषकृत् ॥ २६१ ॥
--उमा० श्रा०। ८-मूढत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शंकादयश्चेतिहरदोषाः पंचविंशतिः॥ ८॥
यशस्तिलक । मूढत्रिकं चाष्टमदास्तथानायतनानि षट् । शंकादयस्तथा चाष्टौ कुदोषाः पंचविंशतिः ॥ ८॥
--उमा० श्रा०।
९-साध्यसाधनभेदेन द्विधा सम्यक्त्वमिष्यते। कथ्यते क्षायिकं साध्यं साधनं द्वितयं परं ॥ २-५८ ॥
-अमितगत्युपासकाचारः ।