Book Title: Granth Pariksha Part 01
Author(s): Jugalkishor Mukhtar
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 18
________________ ग्रन्थ-परीक्षा। सम्यग्ज्ञानं मतं कार्य सम्यक्त्वं कारणं यतः। ज्ञानस्याराधनं प्रोक्तं सम्यक्त्वानंतरं ततः॥ २४७ ॥ ___-उमा० श्रा०। ६-हिंस्यन्ते तिलनाल्यां ततायसि विनिहिते तिला यद्वत् । बहवो जीवा योनौ हिंस्यन्ते मैथुने तद्वत् ॥१०८ ॥ --पुरुषार्थास। तिलनाल्यां तिला यद्दव हिंस्यन्ते वहवस्तथा । जीवा योनौ च हिंस्यन्ते मैथुने निंधकर्मणि ॥ ३७० ॥ -उमा० श्रा०। ७--मनोमोहस्य हेतुत्वान्निदानत्वाच, दुर्गः। मधं सद्भिः सदा त्याज्यमिहामुत्र च दोषकृत् ॥ यशस्तिलक । मनोमोहस्य. हेतुत्वान्निदानत्वाद्भवापदाम् । मधं सद्धिः सदा हेयमिहामुत्र च दोषकृत् ॥ २६१ ॥ --उमा० श्रा०। ८-मूढत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शंकादयश्चेतिहरदोषाः पंचविंशतिः॥ ८॥ यशस्तिलक । मूढत्रिकं चाष्टमदास्तथानायतनानि षट् । शंकादयस्तथा चाष्टौ कुदोषाः पंचविंशतिः ॥ ८॥ --उमा० श्रा०। ९-साध्यसाधनभेदेन द्विधा सम्यक्त्वमिष्यते। कथ्यते क्षायिकं साध्यं साधनं द्वितयं परं ॥ २-५८ ॥ -अमितगत्युपासकाचारः ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123