Book Title: Granth Pariksha Part 01
Author(s): Jugalkishor Mukhtar
Publisher: Jain Granth Ratnakar Karyalay
View full book text
________________
उमास्वामि-श्रावकाचार ।
साध्यसाधनभेदेन द्विधा सम्यक्त्वमीरितम् । साधनं द्वितयं साध्यं क्षायिक मुक्तिदायकम् ॥ २७ ॥
-उमा० श्रा० ।
१०-हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा। क्रेतानुमन्ता दाता च घातका एव येन्मनुः ॥ ३-२०॥
-योगशास्त्र । हन्ता दाता च संस्कर्तानुमन्ता भक्षकस्तथा । केता पलस्य विक्रेता यः स दुर्गतिभाजनं ॥ २६३ ॥
-उमा० श्रा० । ११-स्त्रीसंभोगेन यः कामज्वरं प्रति चिकीति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति ॥२-८२ ॥
-योगशास्त्र। मैथुनेन स्मरासिँ यो विध्यापयितुमिच्छति । सर्पिपा स ज्वरं मूढः प्रौदं प्रति चिकीर्षति ॥ ३७१ ॥
-उमा० आ० । १२-कम्पः स्वेदः श्रमों मूर्छा भ्रमिग्लानिर्वलक्षयः । 'राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥२-७९ ॥
-योगशास्त्र । स्वदो भ्रान्तिः श्रमो ग्लानिर्मू» कम्पो वलक्षयः । मैथुनोत्था भवत्येते व्याधयोप्याधयस्तथा ॥ ३६८ ॥
-उमा. श्रा.।
।
१ इसके आगे 'मनुस्मृति के प्रमाण दिये हैं। जिनमेंसे एक प्रमाण"नाकृत्वा प्राणिनां हिंसा......" इत्यादि ऊपर उद्धृत किया गया है।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123