Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
चरित्रम्. भव:
॥४॥
ESSUSHISHIYAHI
पारणके आहारग्रहणार्थ नगराऽभ्यन्तरे समागमत् । तदा तैमिथुनं गवेषयद्भिर्नुपसेवकैः तद् यथोक्तखरूपं नरयुगलं विलोक्य अतीव विस्मयं प्राप्तैर्हठाद् निरुध्य चौरवद् भुजयोगाढं गृह्यते स्म । तस्मिन् अवसरे बालकमात्रोऽपि बुद्धिनिधिः अमयरुचिनामा शिष्यः खभगिनीम् अभयमती नाम साध्वीं दीनमुखीं दृष्ट्वा खयं धैर्यमवलम्ब्य एवमवादीत्-हे तपखिनि भगिनि महाभागे ! एभिर्दुष्टपुरुषैः पीड्यामाना त्वं भयं मा प्रामुहि, यतो दुर्दैवो देहिनां भयं न जानाति । अतो हे भगिनि! मृत्युभयं मुञ्च, एकं श्रीवीतरागमेव च हृदि स्मरः यत्स्मरणमात्रेणैव प्राणिनां सर्वापदुच्छेदः संपद्यते । किञ्च, अधुना आवयोरयं मृत्युकालः संप्रासः, स खलु साधनीयः, अन्या कापि चिन्ता न कार्या । यत आत्मनो ज्ञातं मरणं भाग्यैरेव भवेत्। अन्यच्च, यत्पुनरधुना मृत्युसमये आवयोः पारणं न जातं तत्तु सम्यक्, परं यद् गुरुर्न पृष्टस्तद् ममातीव संतापो जायते । यतस्तस्य गुरोभगवतो निर्ममत्वस्यापि आवयोः शोकतप्तस्य सद्ध्यानतपोविघ्नं भविष्यतीति' । पुनरपि धैर्यमाश्रित्य परिणामशुद्धर्थ भगिनीं प्रति मुनिर्जगाद
"अहमसि न ते कश्चिद् न त्वं भवसि कापि मे । परलोकजुषां भिन्नाः पन्थानो येन देहिनाम् ॥१॥ नमोऽस्तु गुरवे तसै नमो देवाय चाहते ॥ नमोऽस्तु सर्वसिद्धेभ्यो धर्माय च नमो नमः॥२॥
शरणं ते ममार्हन्तः सिद्धाश्च शरणं मम । शरणं साधवः सर्वे धर्मश्च शरणं मम ॥३॥ . पुनर्मुनिरूचे-'हे भगिनि ! निरपराधानां पीडनेऽमर्षस्तु आयाति, परं परित्यक्तशस्त्राणां साधूनां सोऽपि
X-34-35 +3+344444444 445
॥
४
॥

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124