Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भीयशोष.
॥३९॥
CAMERASANSAR
शकुनं, मालेभ्योऽपि च अधिक मजलं विचिन्तय । पुनस्तावद् अस्य लधिरनाकरस्य मुनेरिहव त्वं 31
चरित्रम्. प्रभावं पश्य-यस्य तरोरघोऽयं प्रभुः स्थितोऽस्ति तस्य च्छायाऽद्यापि न परिवर्तते, तथाऽमी भगवत्पार्थ
भव: पर्तिनो वृक्षा अकालेऽपि फलिताः सन्ति, अयं भगवदाश्रितप्रदेशश्च शून्योऽपि समन्तात् सर्वलोकानां सेव्य इव प्रतिभासते । पुनस्त्वं खानुभवत एव जानीहि, यतोऽत्रागतस्य तवापि हे राजन् ! कोऽपि सान्द्रो रोमाञ्चकञ्चकः संजातोऽस्ति, तथा चेतसि सुमहती लज्जा पश्चात्तापस्त्रासः सौजन्यं च प्रादुर्भूतमस्ति । अथ हे नरेन्द्र ! खकृतमुपसर्ग त्वयि मनसाऽत्यर्थ शोचति सति अयं प्रभुः परपीडापीडितो दुःखी भवति; अतोऽमुं संकल्पं परित्यज, खकार्य च साधय"।
ततः स भूपतिरित्थं विनययुक्तरहहत्तस्य वचोभिर्लजमानोऽपि कथमपि भयं जित्वा तं श्राद्धमग्रेकृत्य मुनीन्द्रसमीपमागत्य लुठन् धूसराङ्गः सन् तत्पादयुगं प्रणम्य भक्तिभरेण इदम् उदारवचनमुवाच-"हे खामिन् ! महात्मनाम् अयं सहजः खभावोऽस्ति, यत् पापिनो नरा अपराधं कुर्वन्ति तद् महान्तः सहन्ते, परं ते खयं कदापि दोषापेक्षिणो न भवन्ति । अतो भगवन् ! मम सर्वमपराधं क्षमख, प्रसादं च कुरु। यद्वा हे प्रभो ! त्वं न प्रसीदसि न वा विषीदसि, त्वयि न स्तुति पि च निन्दा विद्यते, प्राणिनाम् अविनयो विनयोऽपि च त्वां न स्पृशति, अतो हे नाथ ! त्वयि यद् भव्यम् अभव्यं वा क्रियते तत् कर्तुरेव
१ सन्धिसमुद्रस्य ।

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124