Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
SHIRSAGACARRACTERIA
मुनिपादान्ते लुठन्तं तं खपितरं गुणधरभूपतिं दृष्ट्वा 'अयं नृपः स्याद् अथवाऽन्यः कश्चिद् ?' इति संशयं || प्राप्ताभ्यां 'किमेतद् इति भीताभ्याम् आवाभ्यां नागरलोकैः सह समीपमागत्य सत्वरं नृपः पृष्टः-"अहो महाराज! भवच्छरीरे आधिर्वा व्याधिर्वा मनागपि न दृश्यते, तथापि त्वं उत्खातदंष्ट्रः सर्प इव भनंदन्तो । हस्ती इव उत्साहं परित्यज्य कथं दीनां दशामवगाहसे ? । तथा राहुरुद्धचन्द्रबिम्बमिव तव मुखं कथं विच्छायं लक्ष्यते । पुनः शोकसन्तापसूचकास्तवाऽमी बाष्पधाराणां प्रवाहाः कथं प्रवृत्ताः सन्ति । हा देव ! अस्माकं शीघ्र तत्त्वं ब्रूहि, वयं सर्वेऽप्यमी त्वजीवजीविनः किमेतदिति विह्वलाः सन्तः पीड्यामहे"। तदा नृपःप्रोवाच-"अहो पुत्रौ ! अहो मत्रिप्रमुखाः पौराः! किं यूयं पृच्छथ। मयि दुरात्मनि युष्माकं किमर्थमयं पक्षपातः । अस्मत्कुले हि असौ असौ व्यतिकरो व्यतीतः, खमातृ-जनकमांसभक्षकः सोऽहं गुणधरोऽस्मि ।। अथवा यादृशी माता तादृश एव पुत्रो भवेत्, न हि पटोलिंकाक्षारवल्ली कदापि मधुरं कदलीफलमुत्पादयति । या पापिनी खप्राणाधारं पति हन्ति तत्पुत्रः पितृघातकः किं न स्यात् । यन्मया | महावैरीव पुनः पुनः पिता हतो भो लोकाः सोऽहं पितृघातकः पापश्चण्डालः पृथिव्या न कवलितः, कालसर्पण वा न दष्टः, वज्रेण वा मस्तके न प्रहतः, खयं वा शतधा न खण्डितः, वज्रमयो दुर्मरो विषकीटक इव घोरैः पापशतैरपि न विदीर्ये, दिव्यैरपि मयि शुद्धिः कर्तुं न शक्यते, एवंविधं मां पापिनं साम्प्र
१ उत्खावा दंष्ट्रा यस्य सः । २ भन्ना दन्ता यस्य सः।३ कान्तिरहितम्-ग्लानम् ।४ ज्योत्स्नी-जाली, भाषायाम्-'पटोल' ।
ASSANSAR

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124