Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
॥५१॥
HIGHISAIGAISSA
वर्षे नन्द-कृशानु-सिद्धि-वसुधासङ्ख्ये (१८३९) नमसे सिते पक्षे पावनपश्चमीसुदिवसे श्रीजेसलाद्रौ पुरे। श्रीमच्छीजिनलामसूरिगणभृत्तुल्यप्रतापोद्धरे कान्ते श्रीजिनचन्द्रसूरिमुनिपे धर्मशतां बिन्नति ॥५॥ सूरिश्रीजिनमक्किमकिनिरताः श्रीप्रीतितः सागरास्वच्छिष्यामृतधर्मवाचकवराः सन्ति खधर्मादराः। तत्पादाम्बुजरेणुरासवचनस्मर्ता विपश्चित् क्षमाकल्याणः कृतवान् मुदे सुमनसामेतचरित्रं स्फुटम् ॥६॥ उत्सूत्रमिह यदुक्तं मोहाचहुरितमस्तु मे मिथ्या। यदवापि पुण्यमस्मात् तुष्यतु सकलोऽपि तेन जनः॥७॥
RESUSCIPRIAI
PASASARIS
జరకుండకుంకలనండకుంకుండు.. म ॥इति परमपवित्रं श्रीयशोधरनरेन्द्रचरित्रम् ॥ "HOPRASRPORANAPANIPARIETPRORIGISParara
ता
CHACHA
॥५१॥

Page Navigation
1 ... 120 121 122 123 124