Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
PERSHESAR
SAGAR
पाणि नव पदान्येव एकाप्रमनसा शुद्धविधिना ध्यायत, येन सद्यो भवतां भवतापोपशान्तिः परमानन्दर पदप्रासिय संपद्यते, इति श्रीसद्गुरूपदेशः।
श्रीमतीर्थपतिर्जगत्रयमतः श्रीवर्धमानः प्रमुर्जीयावत्पदपङ्कजैकमधुकृत् श्रीमत्सुधर्मा गुरुः । तत्सन्तानसमुद्भवा युगवरा देवर्द्धिमुख्यास्ततः पूज्यश्रीहरिभद्रसूरिंगणभृद्वर्या गणाधीश्वराः॥१॥ सज्जानाद्भुतवर्धमानसुगुरुश्चारित्रिणामग्रणीः श्रीमत्सूरिजिनेश्वरः सुविदितः श्रीजैनचन्द्रस्ततः। संविनोऽभयदेवसूरिमुनिराट् श्रीमजिनाद्वल्लभः पूज्यश्रीजिनदत्तसूरिगणभृन्मुख्या मुनीन्द्रास्ततः॥२॥ सूरीन्द्राः सुतरां जिनादिकुशल-श्रीजैनभद्रादयस्ते सर्वेऽपि जयन्त्वमी ध्रुवयुगप्राधान्यमाविभ्रतः।। येषां सर्वहितैषिणां सुमनसांसद्वाक्सुधाखादतोमादृग मोहविमूञ्छितोऽपि झटिति प्रासः प्रबोधाकुरम्
॥३॥ त्रिभिः सम्बन्धः। - अपिच, यन्माशोऽपि मूढो महतां गुणवर्णनोद्यतो भवति। तत्र ज्ञानदयानिधिगुरुप्रसादो हि सद्धेनुः ॥ ४ ॥
।इति श्रीसद्गुरुस्तुतिमङ्गलम् ।

Page Navigation
1 ... 119 120 121 122 123 124