SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ PERSHESAR SAGAR पाणि नव पदान्येव एकाप्रमनसा शुद्धविधिना ध्यायत, येन सद्यो भवतां भवतापोपशान्तिः परमानन्दर पदप्रासिय संपद्यते, इति श्रीसद्गुरूपदेशः। श्रीमतीर्थपतिर्जगत्रयमतः श्रीवर्धमानः प्रमुर्जीयावत्पदपङ्कजैकमधुकृत् श्रीमत्सुधर्मा गुरुः । तत्सन्तानसमुद्भवा युगवरा देवर्द्धिमुख्यास्ततः पूज्यश्रीहरिभद्रसूरिंगणभृद्वर्या गणाधीश्वराः॥१॥ सज्जानाद्भुतवर्धमानसुगुरुश्चारित्रिणामग्रणीः श्रीमत्सूरिजिनेश्वरः सुविदितः श्रीजैनचन्द्रस्ततः। संविनोऽभयदेवसूरिमुनिराट् श्रीमजिनाद्वल्लभः पूज्यश्रीजिनदत्तसूरिगणभृन्मुख्या मुनीन्द्रास्ततः॥२॥ सूरीन्द्राः सुतरां जिनादिकुशल-श्रीजैनभद्रादयस्ते सर्वेऽपि जयन्त्वमी ध्रुवयुगप्राधान्यमाविभ्रतः।। येषां सर्वहितैषिणां सुमनसांसद्वाक्सुधाखादतोमादृग मोहविमूञ्छितोऽपि झटिति प्रासः प्रबोधाकुरम् ॥३॥ त्रिभिः सम्बन्धः। - अपिच, यन्माशोऽपि मूढो महतां गुणवर्णनोद्यतो भवति। तत्र ज्ञानदयानिधिगुरुप्रसादो हि सद्धेनुः ॥ ४ ॥ ।इति श्रीसद्गुरुस्तुतिमङ्गलम् ।
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy