Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 104
________________ З-4 % चरित्रम्, भव:८ % श्रीयशोध. आत्मद्रोहिणस्तवेदं साहसं धिगस्तु । इतः प्रदेशात् तव एकं पदमपि क्षेप्नु' न युक्तम् , यतो हे राजेन्द्र ! येन मार्गेण गन्तुमिच्छसि स एष नारकः पन्था विद्यते । यदुक्तम्॥४२॥ शोक-लोभ-भय-क्रोधैरन्यैर्वा कारणान्तरैः । कुर्वतः स्ववधं जन्तोः परलोको न शुध्यति" ॥१॥ __ तथा श्रीजिनेन्द्रः खात्मनि परात्मनि वा हिंसापापं तुल्यमेवोक्तमस्ति, न तु विभिन्नम् , तस्माद् आत्मघातेच्छां परित्यज्य सकलक्लेशनाशिनी पारमेश्वरीं दीक्षां गृहाण, यया त्वं सकलानन्ददायिनी सिद्धि प्राप्स्यसे । यत् पुनस्त्वम् आत्मनि इच्छसि तत् तव वैरिणामपि मा भूत् । न ह्यहं तव हत्या कारयितुमागतोस्मि, किन्तु पापमोक्षाय त्वां दीक्षया संयोजयिष्यामि । मयि निकटवर्तिनि तवाऽसुरो मृत्युर्मा भूत्"। एतद् गुरुवचः श्रुत्वा स भूपतिः खस्मिन् अयोग्यबुद्ध्या 'माशस्य प्रव्रज्यया कथं शुद्धिः स्याद् ?' इति पुनः पप्रच्छ । तदा मुनीन्द्रेणोक्तम्-'भो राजन् ! त्वं निम्शत सकामनिर्जराप्रायेण शुद्धसाधुधर्माचरणेन आत्मस्थशोकशङ्खमुद्धारय' । ततस्तया प्रत्याशया तुष्टचित्तो नरेन्द्रः प्रव्रज्याग्रहणोत्सुकः सन् पार्श्वस्थान् सेवकान् आवाम् आकारयितुम् आदिशत् । तदा तद्वृत्तान्तमाकर्ण्य खामिदुःखेन दुःखितं सवाल-वृद्धं सर्वमपि नगभारम् आवाभ्यां सह तत्रोपागमत् । अन्तःपुरस्त्रियः श्रेष्ठिनः सार्थवाहाः सामन्ता मत्रिणश्चापि वाहनैर्विनैव सर्वतो धावन्ति स्म । तदा तदनं सर्वलोकैप्प्समभूत् , नगरं च शून्यतामगमत् । अथ भो मारिदत्त ! १ अग्रे मोक्तुम् । २ पुत्र-पुत्र्यौ-अभयरुच्यभयमत्यौ । ३ आह्वातुम् । MESPECARSAGAR % % % % %84%, 434 435 ॥४२॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124