Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
चरित्रम्
भवा
॥४१॥
SPORTSARSA%ERON
तथाऽयम् आत्मा यम-नियमा-ऽऽसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिरूपाऽष्टानयोगाऽत्य-I न्ताभ्यासतः परमात्मा संपद्यते । अयं सर्वतत्त्वज्ञानसारविचारो मया तवाग्रे प्रकटितः। शेषाः सर्वेऽपि| शास्त्रार्थविस्तराः सन्ति । अथ पुनर्यत् त्वया माता-पित्रोर्गतिः पृष्टा तदपि शृणु-दीक्षाग्रहणोन्मुखस्तव पिता नयनावलीदत्तविषेण अकस्माद् मृत्यु प्राप्तः । ततस्तन्माता चन्द्रमत्यपि मोहात् तदनु मृता । भवान्तरे च आर्तध्यानवशात् तौ द्वौ मयूर-श्वानी अभूताम् । तत्र च कुमरणेन मृत्वा सुवेलपर्वतवने नकुल-सपो जातौ । तत्रापि परस्परप्रहारादिना मृत्वा सिप्रायां नद्यां रोहितमत्स्य-सहस्रदंष्ट्याही अभूताम् । तत्र ग्राहथ दासीरक्षणाय धीवरैः कदर्थनया हतः। खपितृजीवो महामत्स्यस्तु त्वया पितुः श्रेयसे कल्पितः। ततो माताऽजा जाता, नृपस्तु तत्पुत्रोऽजो जातः। तत्र च तां खमातरं रममाणः सोऽजो यूथाधीशेन हतो वेदनावितलो मृत्वा तस्या अजायाः कुक्षौ खवीर्ये एव उत्पन्नः। ततो मृगयानिवृत्तस्त्वं गर्भिणी 31 तामजां हत्वा तत्कुक्षितोऽयोनिसंभवं नाम अजं गृहीत्वा खस्थानमागतः । ततो मातृजीवो महिषो जज्ञे येन तवाऽश्वो विनाशितः। तदनन्तरं काले त्वं तं महिषं मेषं च भुक्तवानसि । ततः पुनः कुर्कुटतां प्राप्तौ। तत्रापि कालदण्डकरस्थितौ तौ वनमध्ये त्वया शब्दवेधिना हतौ । इत्थम् एतेषु भवेषु बहुविधविडम्बनामनुभूय साम्प्रतं तौ द्वावपि पितृ-पितामहीजीवी लघुकर्माणो भूत्वा तवैव पुत्र-पुत्रीभावं प्रासौ स्तः"।
१ पितामही जनकमाता।
॥४१॥

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124