Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध. ॥ ४६ ॥
प्रतिलाभाय साधर्मिकीमिव राज्ञीं प्रेरयामास, खयं च रत्नकम्बलप्रायैर्वस्तुभिर्मुनीश्वरान् अपूपुजत् । आतुराणां च साधूनां सम्यग्वैयावृत्त्यमकारयत् । श्रीजिनेन्द्रभक्तियुक्तानां गायनादीनां तु कल्पवृक्ष इव इष्टदायको बभूव । पुनर्जिनमतप्रत्यनीकान् वादिनः खबुद्धिबलेनैव विविधयुक्तिभिर्निर्जित्य सभायां गुरूपदेशमाहात्म्यं विस्तारयामास । तथा महीमण्डलं प्रोत्तुङ्गमेरुशृङ्गोपमोन्नततरजिनमन्दिरैः श्रीखण्ड- डिण्डीर-पुण्ड| रीकादिवद् उज्ज्वलतरयशोभिश्च सर्वतो मैण्डितं चकार । इत्थं धर्मकार्य कुर्वाणः श्रीमदर्हन्तं हृदये दधानो दानयोग्येभ्योऽभीष्टदानं ददानः स मारिदत्तभूपालः सुखेन राज्यं पालयामास ।
अथ स श्रीमान् गुणधरराजर्षिः स चाऽभयरुचिः साधुः सा च अभयमती साध्वी एते सर्वेऽपि मार्दवा-ऽऽर्जवयुक्ताः सत्य-सन्तोषशोभिताः कषायाश्रववर्जितास्त्रिगुप्तिगुप्ताः पञ्चेन्द्रियजेतारः सर्वत्र निःस्पृहाश्च सन्तोऽत्युग्रं तपः कुर्वन्ति स्म । तथा मनो- वाक् कायैकाग्रताकरणेन शरीरस्थप्राणाऽपानादिवा युनिरोधेन च प्राणायामं साधयन्ति स्म, यद्वशात् सेवकः खामित्वमिव ध्याता पुमान् ध्येयतां प्राप्नोति । तथा ते त्रयोऽपि ग्रामा-SSकर-पुर-द्रोण-मडम्ब - कर्बटादिषु विचरन्तो, मनःशुद्ध्या महीतलं पवित्रीकुर्वन्तः, सद्देशना - यौनपात्रैरनेकभव्यजन्तून् अपारसंसारसमुद्रं तारयन्तो गृहेऽरण्ये सुखे दुःखे मित्रे शत्रौ काञ्चने प्रस्तरे च समतां भजमानाः सुखेन संयमं पालयन्ति स्म । पुनस्ते क्षमाधनाः कृपासमुद्राश्चतुर्थादितपःप्रान्ते नवे
१ प्रत्यनीकः प्रतिपक्षी - शत्रुः । २ चन्दन- फेन श्वेतकमलादिवत् । ३ शोभितम् । ४ साम्यम्-तुल्यताम् ।
चरित्रम्
भवः ८
॥ ४६ ॥

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124