Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
लोकः प्रबोधं प्राप्तः, दुर्बुद्धिरुद्धहृदयाऽहमपि प्रबुद्धा" । ततः पुनः सा देवी नृपं प्रोवाच-“हे मारिदत्त ! यद् अयं लोको धर्मतत्परोऽभूत् , कौलादयः कुमतयो भवता देशाद् निर्वासिताः, भगवान् सुदत्तसूरिश्च ||२|| तव भूमि प्राप्तोऽस्ति तेनाहं तुभ्यं वरं प्रयच्छामि-त्वं सर्वेषां श्रीमतां शिरोमणिभूत्वा रिपुविजयं प्रामुहि,
प्रजानां प्रीतिहेतुर्भव, पुनस्त्वयि राज्यं कुर्वाणे तव देशमध्येऽग्याधुपद्रवा मा भवन्तु, तथाऽभयरुचिप्रव5र्तितजीवरक्षाप्रभावाद् लोकपालाः सर्वेऽपि प्रसन्ना आनन्दकारका भूयासुः, यथावसरं मेघा वर्षन्तु, पापं ।
पुनर्विलयं यातु"। इत्युक्त्वा तस्यां देवतायां सहर्ष स्वस्थानं गतायां सत्याम् आश्चर्यपूर्ण कुशास्त्रपराधुखम् अविलम्बेन श्रावकधर्ममङ्गीकर्तुमिच्छन्तं तं मारिदत्तभूपालं सोऽभयरुचिमुनिः खयं श्रीसुदत्ताचार्य
समीपमानिन्ये । ततः स भूपतिस्तत्र युगप्रधानगुरुं नत्वा तुष्टः सन् तस्य गुरोर्वचसा सुश्रावधर्ममङ्गीसूचकार । तदा गुणधरो राजर्षिस्तस्यै शिक्षा ददौ । जयावली देवी च खेहवशात् तं बृहद्भातरमनुजगाम ।
ततो मारिदचनृपाग्रहात् श्रीसुदत्ताचार्याः कतिचिहिनानि तत्र स्थित्वा पारणकोत्सवैगृहिणां गृहाणि पवित्रीकृत्य सदुपदेशतो बहुभव्यान् प्रतिबोध्य क्वाप्यन्यत्र विहारं चक्रुः। - अथ बहुकालात् प्रबुद्धस्य ज्ञानलहरीभिः शुद्धीभूतस्य मारिदत्तभूपस्य मनो निरन्तरं जीवाऽजीवादिनवत| त्वासकं बभूव । तथा तस्य साधुभिः सह अतीव मैत्री ववृधे । आत्मनो यद् वल्लभं तत्सर्वे गुरुभ्यो दातुमैच्छत् । यत्पुनस्तेषामेषणीयम् अशनादि तदेव तस्मै रुरुचे । तथा स भूपो राजपिण्डाऽग्राहिणां साधूनां

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124