Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 106
________________ श्रीयशोध. ॥ ४१ ॥ तं 'चिरं जीव' इति किं श्रुत १ । महो वृद्धा ! यूयं तिष्ठत, यतोऽयं क्रमो मयि न योग्यः । पुनर्मोः कामिन्यः । इतो दूरीमवन्तु किं मोहयितुमागताः १ । नरकगामिनो मे भवतीभिः परिरक्षणं न भवति । साम्प्रतं यो मां मृत्योः परित्याज्य शरणं प्रददाति स मया सुदत्ताचार्यः खामी संप्राप्तः, अतः परम् अस्माकं भोगतृष्णया सृतम्। युष्मभ्यं स्वस्त्यस्तु, राज्याय च स्वस्त्यस्तु, इतो यूयम् इतो वयं, अस्माभिर्मदमोहितैर्युष्मासु यद् अपराद्धं तत् क्षन्तव्यम् । भोः पौरा ! एष वः प्रणामाञ्जलिरस्ति । पुनर्भो लोका ! मां दरिद्रं मा जानीत, अहं सर्वेभ्योऽपि सुस्थितोऽस्मि यद् अद्यापि कृपापरोऽयं भगवान् मां स्वीकरोति” । इत्थं तस्मिनू मूपे करुणं वचो वदति सति आवाम् अन्तःकरणे चिन्ताभरव्याप्तौ भ्रान्तौ च संजातौ । तदा 'कथमहं सुरेन्द्रदत्तोऽस्मि १, कथमहं चन्द्रमत्यस्मि ?' इति द्वयोरावयोश्चित्तं ध्यानधारया समाक्रान्तम् । ततो निद्रामिव मूर्च्छा संप्राप्य खेच्छया स्वप्नमिव आदर्शे प्रतिबिम्बमिव वा खकीयप्राग्भवखरूपं सर्वमपि दृष्टवन्तौ । | अथ साक्षात् तत्स्मरणेन त्रयोऽपि वयं परस्परं द्रष्टुमपि अशक्नुवन्तः सुगुरोः पादयुगम् आलिङ्गय हृदयमध्ये सर्वे जगद् इन्द्रजालं शोचामहे । तदा प्रचुरतरशोकभृतामस्माकं त्रयाणां वैवर्ण्य-कम्प - करधूनन-गात्रभङ्गा|ऽश्रुपात- दीनवचन- विलापादिविकारं विलोक्य प्रादुर्भूतबहुदुःखाः सर्वे लोका अपि मोहं प्रापुः । तथा पक्षिणामपि चचुषुटं मुद्रितमासीत्, हरिणादिभिश्च तृणं न गृह्यते स्म, वानरादिभिरपि वृक्षशाखान्दोलनं न क्रियते स्म । ततो गुर्वाज्ञया विनयवति विजयधर्मनानि भागिनेये राज्यभारं संस्थाप्य, चैत्यपरिपाटि चरित्रम् भवः ॥ ४३ ॥

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124