Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 99
________________ भवति । पुनस्त्वम् एकत्राऽस्थिरोऽपि संयमयोगे स्थिरतरोऽसि, तथा सर्वत्र निर्ममत्वोऽपि जनेषु सदयोऽसि, पुनस्त्वं सर्वथा निर्भयोऽपि भवभीरुरसि, किंबहूक्त्या? तव सर्वेऽपि भावा अन्तरङ्गविषया विद्यन्ते । यतो जायैश्चराचरमिदं सर्व जगत् पराभूतं तेऽन्तरङ्गवैरिणः सर्वेऽपि भवता लीलया निर्जिताः। तथा यत्र त्रिजग तामपि शक्तिर्नास्ति स पन्था भवताऽतिक्रान्तः।हे खामिन् ! निर्भयस्य निरन्तरं सर्वप्राणिनामभयदान दायिनस्तव नामतुल्यतां सुरतरु-सुरमणि-कामकुम्भादयोऽपि न प्राप्नुवन्ति, अतस्तव कोऽप्यचिन्त्यो महिमा द विद्यते । अथ काश्चनगिरिबैंक्रियपवनस्य महान्तं प्रहारमिव त्वं मे दुर्जनस्य सकलं स्वलितं सहख, यतो भूमी स्खलितानां यथा भूमिरेव गतिस्तथा त्वयि रुष्टे त्वमेव गतिरसि, अतो हे धर्मवीर ! धर्मरहितं शरणं प्रासं माम् अधर्म त्रायख। हे भगवन् ! यद्यपि दरिद्रे नृपतावपि च ते मनोवृत्तिस्तुल्या वर्तते तथापि 'भूपाल' इति ज्ञात्वा मे बहुमानं दातुमर्हसि" । अथ इत्थं पुनः पुनर्दीनवचो भणन् भूपतिः सर्वपरिवारेण अर्हहचेन च वारितोऽपि यावद् न तस्थौ तावत् सानुकम्पः स राजर्पिः कम्पमानं हर्षाद् बाष्पजलवर्षिणं तं राजानमवोचत्-“हे राजन् ! तव खागतम् , इतः प्रदेशतस्तावद् इहोपविश्यताम् । भवान् सद्धर्मरुच्या विजयी अस्ति । तव अनेन प्रणामकष्टेन अमीभिः पश्चात्तापमिश्रितैर्वचनविस्तारैश्च सृतम् !, यतो मम चित्ते तु रोषलेशोऽपि न सम्भवति, ततः किं मां तोषयसि ?, पुत्रजन्म विनैव नामकरणोत्सवः कथं १ मेहः । २ आश्रयः।

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124