Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
राजन् ! मृन्मयमपि गुरुं गुरुबुद्ध्या आराध्य यदि एकलव्यादिभिः पामरैरपि वाञ्छितं लब्धं तर्हि भवतस्तु अमुं त्रिकालज्ञं सूरिमुख्यं सेवमानस्य आजन्मोपार्जितान्यपि पापानि सद्यो विलीयन्ताम् । असौ मुनीन्द्रः | किल पूर्व कलिङ्गदेशखामिनोऽमरदत्तभूपस्य पुत्रः सुदत्तो नाम राजेन्द्रः समभवत् । तत्र च अस्य शास्त्रोतनीत्या पृथ्वीं पालयतो दण्डनीतिरत्यन्तम् अनिष्टाऽभूत । तदाऽसौ राजधर्मस्य क्रूरत्वं विचिन्तयन् कृतकर्मणां च भोक्तव्यतां विभावयन्, जगताम् अस्थैर्य जानन्, विरक्तीभूय आत्मार्थमुत्थितो राज्यपराब्युखश्च सन् आनन्दशक्तये कुमाराय राज्यं दत्त्वा स्वयं सुधर्माचार्यसमीपे दीक्षाम् अग्रहीत् । ततोऽस्य अत्युग्रं तपस्तप्यतो बहुविधा महान्तोऽतिशयाः प्रादुर्भूताः, तत्प्रभावाद् अयं खामी बुभुक्षा -पिपासा - शीतवाता ऽऽतपादिभिः सुदुःसहैरपि उपसर्गैर्नाक्रम्यते । अस्य शरीरमलः कर्पूरतुल्यः सुगन्धिरस्ति, केशाश्च अपुनर्भवा विद्यन्ते, मयूराश्च पिच्छविस्तारैर्मस्तके छायां कुर्वन्ति, गजाः शुण्डादण्डाहृतैर्जलैरग्रतो भूखण्डं सिञ्चन्ति वायवो वेगात् कुसुमनिकरं विकिरन्ति, सिंहाद्याः सेवका इव सेवन्ते, किन्नर्यो गीतं गायन्ति, | लोकाश्च स्थाने स्थाने भक्तिं कर्तुं रुचिमन्तो भवन्ति । पुनर्यत्र अयं मुनीन्द्रो विहरति तत्र इति-भीति| दुर्भिक्ष-डमेर विरोध-वहि- दुर्वायुप्रमुखोपद्रवा न प्रादुर्भवन्ति । विविधरोगपीडिताश्च नरा अस्य चरणोदकं पीत्वा सद्यो रोगविवर्जिता भवन्ति । ततश्च हे महाराज ! अस्य राजर्षेर्देर्शनं शकुनेभ्योऽप्यधिकं
१ मृत्तिकामयम् । २ डमरो विप्लवः ।

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124