Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
SANSA
करोमि १ क गच्छामि ? किं वदामि ? सुकृती सरलश्च कः पुमान् मे पापं शृणोति । अथवा किमनया चिन्तया, हे मुनीन्द्रशिरोमणे ! त्वं त्रिजगत्यपि पूज्योऽसि, अहं तवं दासानुदासोऽस्मि । हे भगवन् ! मयि प्रसन्नो भव, मम पापप्रतीकारं कुरु । किञ्च, रे जीव ! एवंविधमुनीन्द्राणाम् अनेकशश्चरणसेवाकारिणस्तातपादान् किं न स्मरसि । तवापि ईशमुनीन्द्रचरणसेवाव्यतिरेकेण एतहुरुत्तारसंसारपारावारपा-| रगमनं सुदुर्लभम् इति विचिन्त्य एतच्चरणमेव शरणं कुरु"। इत्थं बहुविधपश्चात्तापव्याकुलीभूतो भूपालो | यावत् खमनसि कृत्याऽकृत्ये चिन्तयति तावद् अर्हद्दत्तो नाम पुण्यवान् श्रावकस्तं मुनीश्वरं वन्दितुं तत्र समाजगाम । अथ तं तथाऽऽगच्छन्तं दृष्ट्वा भूपोऽधिकं लज्जते स्म । ततः स श्रावकोऽपि तत्वरूपं दृष्ट्वा नृपाभिमुखं गत्वा लज्जया नम्रीकृतग्रीवं तं भूपं प्रणम्य 'हे देव ! किमेतद्' इति मधुरवाण्या पप्रच्छ ।। तदा भूपतिः पश्चात्तापं कुर्वन् 'पापिनो मनुष्यश्वानस्य यत्कार्य कर्तुं युक्तं तदेतज्जातम्' इति तं प्रोवाच ।। || तदाऽवसरज्ञोऽहहत्तः स्माह-'हे महाराज ! शान्तं पापम् , त्वम् एवं किं विषण्णो भवसि । त्वं नरेन्द्रः
पञ्चमो लोकपालश्चाऽसि, तव जिह्वा लाघवयुता क्वापि न दृष्टा, ततो भवतोऽधुना ईग दीनं वचनं कुतः प्रादुर्भूतम् । हे राजन् ! गुरोः कृतोपसर्गस्य पश्चात्तापाकुलस्य च भवतः प्राकृतनरस्येव किमर्थम् इयमा-18 जात्मविगर्हणा ? । यतः कर्तव्यानां विनाशेषु शोच्यते, भवतस्तु अद्यापि किमपि विनष्टं नास्ति । अथापि
भवान् साहसिको विवेकी विनयी च सन् आचार्य प्रसन्नीकत समर्थोऽस्ति । अयं पुनः प्रभुःशान्तो दान्तः
R ASTRAM
AGRAANAGAR

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124