Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
| सामन्त- मन्त्रि-वेत्रिप्रमुखैः सद्य उत्थाय मम खड्गो बलादाच्छिद्य दूरे निहितः । तदा सा माता 'हे पुत्र ! दृष्टं ते मातृवात्सल्यम्!, साधु विनीतोऽसि !, इत्यादिवचनैः मां तर्जयन्ती पुनरेवमभाषत - "हे वत्स ! यद्यपि त्वं विरक्तोऽसि, जीवघातं नेच्छसि, तथापि साम्प्रतं यस्य कस्यापि पक्षिणः शब्दः श्रूयते स एव पिष्टमयः पक्षी त्वया देव्याः पुरो इन्तव्यः । एतावदेव याचेऽहं मम एतद्वचनं कुरु" । ततोऽत्याग्रहाद् अल्पदोषत्वाच्च मयापि तद्वचनमङ्गीकृतम् । अथ तस्मिन् अवसरे दूराद् जल्पतः कुर्कुटस्य शब्दोऽस्मत्कर्णगोचरो जातः । तदा जनन्या पिष्टमयः कुर्कुटः कारितः । स च हरिद्रारञ्जितचञ्चु चरणो लाक्षारागोदकशोणितो गैरिकारक्त शिखाशोभितो रक्तचन्दनचर्चितश्च सन् तैर्भावैः सजीववत् चक्षुषा विलोकयन्निव शुशुभे । ततोऽहं मातृप्रेरितो मर्दना -ऽभ्यङ्गस्वानादिना पवित्रीकृद्देहो रक्तवस्त्राणि परिधाय कालिकाभवनं गत्वा पुष्प- धूप-दीप- गन्ध-चन्दन- विलेपनादिभिरभिनवभक्त इव चण्डिकामभ्यर्च्य पञ्चशब्दनिर्घोषे जायमाने कोशात् खङ्गमाकृष्य तं पिष्टकुर्कुटं हतवान् । तदा सा चन्द्रमती माता तं पक्षिणं शेषार्थ भक्षणं कर्तुमिच्छन्ती | गृहमानीय सिद्धकर्म्मनामसूपैकारेण मांसमिव पाचयामास । ततो भोजनाऽवसरे जनन्या देवीप्रसादबुद्ध्या पूर्व तत्कुर्कुटस्य मांसं मम परिवेषितम्, मया च तत् पिष्टमपि प्रायो मांसकल्पनया कृतत्वाद् न स्वीकृतम् । | ततस्तया अत्याग्रहे क्रियमाणे मयोक्तम् - " हे मातः ! मांसं वीर्य - रुधिरनिष्पन्नत्वाद् अतीवाऽपवित्रमस्ति,
१ लोहितचन्दनचर्चितः । २ सूपकारः पाचकः ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124