Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 67
________________ न तुरगं हतं ज्ञात्वा भयाकुलैरश्वारोहैर्विषादात् प्रतिपदं स्खलत्पदैः सद्भिः तत्कालं नृपाये गत्वा स वृत्तान्तो | निवेदितः । तदा गुणधरो नृपस्तं व्यतिकरं श्रुत्वा कोपाटोपात् स्फुरिताऽधरः सन् सेवकेभ्यस्त्वरितं तन्महिषं बन्धनाज्ञा ददौ । सिद्धकर्म्मनामानं पापकर्म्मकारिणं सूपकारं च एवमादिष्टवान्-'अहो ! भवांस्तं दुष्टं महिषं जीवन्तमेव पक्त्रिमं कुर्याद् येन स दुर्बुद्धिः सद्य एव स्वकृतापराधस्य फलं प्राप्नुयात्' । अथ यमतुल्यै राजपुरुषैः पौरुषात् स महिषो गाढं बद्धा तत्र समानीतः, तदा सूपकारेण नृपाज्ञया पृथिव्या चतुर्दिक्षु चतुरः स्थूलान् लोहकीलकान् निहत्य तेभ्यो विनिर्गताभिः शृङ्खलाभिः स महिषः चतुर्ष्वपि चरणेषु पटमण्डपवद् गृहीत्वा तथा बद्धो यथा च्छन्नवृक्षवत् चलितुं कूर्द्दितुं वा किमपि कर्तुं न समर्थो बभूव । इतस्ततः | समन्तात् तत्क्षणं तथाऽग्निः प्रज्वालितो यथा संतापात् सर्वे लोका दूरम् अपसृताः । तदा तीत्राग्निदाहशोषितशरीरं मुखं व्यादाय गव्यूतिगामिनश्चण्डारवाक्रन्दान् कुर्वाणं तं महिषं समीपस्था दुर्लण्ठा वण्ठा नरा 'म्रियख, दाख' इति वारं वारम् अत्यर्थमाक्रोशन्ति स्म । पुनरश्ववधाऽपराधं स्मारं स्मारं परमाधार्मिका |इव लगुडैस्ताडयन्ति स्म । ततोऽत्यग्नितापात् शुष्ककण्ठ तालु-जिह्वोष्ठम् अत एव पानीयं पातुमिच्छन्तं तं महिषं स सूपकारस्तप्तं शुण्ठी-मरिच पिप्पली-सैन्धवादिजलं पायितवान् । तेन चाऽतिसारेण तस्य अधोद्वारेण आन्त्रयन्त्रजालेभ्यः सर्वाण्यपि मलानि निर्गतानि । इत्थं तेन वैरिणा सूपकारेण आन्तरोपचारेण १ पाकेन निर्वृत्तं पवित्रमम् ।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124