Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरित्रम,
RRC-
श्रीयशोध.
अहिंसा सत्यमस्तेयं सुशीलमपरिग्रहः । पञ्चाङ्ग एष लोकानामाधारो धर्मपादपः॥३॥
भयेऽपि च महासत्त्वा निःसङ्गा मौनिनः स्थिराः । शीर्णपर्ण-फलाहाराः समाधी मनचेतसः॥४॥ ॥२९॥
समानाः शत्रु-मित्रेषु पदमात्रमहीस्पृशः । परोपकारप्रवणा निरग्निशरणाः सदा ॥५॥ अनेनैव हि धर्मेण शाश्वतेन महौजसा । आसेविरे ध्रुवं सिद्धिं कोटिसङ्ख्या महर्षयः ॥६॥ जीवघातो मृषाऽदत्तं पारदार्य परिग्रहः । पञ्चेन्द्रियाणि पापस्य मिथ्यात्वं प्राणपश्चकम् ॥७॥ हिंसया नहुषो राजा असत्येन वसुर्नृपः । चौर्येण कुण्डलो नागः पारदार्येण रावणः ॥८॥
राजा परिग्रहेणैलः कष्टं लेभे महत्तरम् । निःशेषिता गुणाः सर्वे एभिरेवाऽपरेऽपि हि" ॥९॥ इत्यादि । ततो हे मुनीश्वर ! अद्य मे सुप्रभातं जातं यद् अकस्माद् भवाशां सत्पुरुषाणां दर्शनम् है अभूत् । अनया धर्मगोष्ठ्या च मम मनोऽतीव पातकेभ्यो विरक्तीभूतम् अस्ति, तस्माद् भो भगवन् ! * अतः परं कुलक्रमागताम् एकां हिंसां विना अन्येभ्यः सर्वेभ्योऽपि पापेभ्योऽहं निवृत्तोऽस्मि । यतोऽस्माकं कुले कुलदेवीनाम् अर्चनं प्रायोऽवश्यं प्राणिघातेनैव कर्तव्यम् , तत्तु मया त्यक्तुं न शक्यते; यस्माद्
अहं क्षत्रियकुले उत्पन्नो गृहस्थो राजाधीनश्च अस्मि, परं हे योगीन्द्र ! त्वमिव वाधीनो न बस्मि, अत*स्तां हिंसां विनाऽन्यत् पापं न करिष्ये”। ततो शशिप्रभो नाम मुनीश्वरो हसन्निव प्रोवाच-'हे कालदण्ड !
त्वामहं पृच्छामि-त्वया किं पापं वर्जितम् । जलमग्नः पुमान् किम् अस्त्रात उच्यते, पुनर्भुक्तः
R-CREA4%A
॥२९॥

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124