Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 90
________________ चरित्रम्. भवः८ श्रीयशोध. मनोज्ञमार्यया सह सस्नेहमन्वभूत् । अथ सा देवी शुभगर्भप्रभावतोऽतुच्छवाछया सर्वजीवेभ्योऽभयदाना ६ दिदोहदं हृदये दधार । पुनर्निरन्तरं करुणार्द्रचेतसा सर्वानपि जीवान् सुख-दुःखेषु आत्मवद् ददर्श। तथा ॥३५॥ वल्लीषु क्षीरधारा इव, मृग-पक्ष्यादिजन्तुषु रक्षा इव, दरिद्रेषु च लक्ष्मीरिव तस्या दृष्टिः प्रवर्तते स्म । पुनः सा देवी कारागृहेभ्यो बन्दिजनान् , बन्धनेभ्यो मृगान् , पञ्जरेभ्यश्च पक्षिणः सर्वानपि तत्कालं मोचयामास । तथा खदेशेषु सर्वजलेषु सर्ववनेषु च शौनिककर्माणि मत्स्यबन्धनजालं वागुरां च निषेधयामास । दो पुनर्जीवदयाभिलाषिणी सा अन्येष्वपि तेषु तेषु वृक्षभङ्ग-विषविक्रयादिकार्येषु अनेकशः प्रयत्नान् कारया-14 मास । किं बहुना ? धूतेऽपि सारीणां मारिनाम न्यवारयत् । तथा कस्तूरी-गोरोचन-हंसतूलिका-मयूरपि च्छच्छत्रादिकं किञ्चिदपि जीवाऽङ्गसमुत्पन्नं वस्तु तस्यै न रोचते स्म । ततः कदाचिद् राज्ञा पुनः पुनर्दोहदं | पृच्छयमाना राज्ञी 'आखेटकनिवृत्त्यर्थं प्रसन्नो भव' इत्युवाच । तदा नृपोऽपि तद्दोहदाभिप्रायं ज्ञात्वा 8 तद्वचनमजीचकार, यतः सा देवी तस्यापि अनुलच्यवचना आसीत् । पुनभूपस्ताम् एकान्ते सखीनांगोष्ठीहामध्ये प्रियंवदेति सौम्येति दयालुरिति वत्सलेति च प्रशंसति स्म । अथ सा राज्ञी निरन्तरं दानं ददती, देवपूजनं कुर्वती,गुरुसेवां वितन्वती, नरेश्वरं सन्तोषयन्ती, अतिनिद्रा-श्रम-शीतो-ष्ण-मृदुयोगं च विवर्जयन्ती, कटु-तिक्तादिवस्तुषु कौमारक्रियानिपुणैवैद्यवरैश्चिन्त्यमाना क्रमेण शुभवेलायां संपूर्णलक्षणयुतं मां पुत्रम् इमां १ गर्भरक्षणक्रियाकुंशलैः। RRRRRRR OSASUSAN RISESSAAS K19

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124