Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 91
________________ च पुत्रीं सुखेन प्रासूत । तदा सकलमपि नगरं विकीर्णपुष्पप्रकरम् ऊर्ध्वकृतपताकावृन्दं बन्दिजनपठ्यमानमङ्गलनादं च समभवत् । राजकुलं च बहुखजनसङ्कीर्ण विविधमाङ्गल्यविराजितम् अनेकसधवस्त्रीगीयमानगीतं च समजनि । पुनस्तदा नृपाग्रतः पुत्रोत्पत्तिनिवेदकैर्जनैर्वाञ्छितादपि अधिकं द्रव्यं लेभे । ततो विनी| ताभिः पञ्च सप्तधात्रीभिः प्रयत्नतः पाल्यमानौ द्वावपि आवां माता-पित्रोर्मनोरथैः सह क्रमेण वृद्धिं प्राप्तौ । | अथ प्रतिदिनं परस्परमवियुक्तौ कन्दुकादिक्रीडाभिः खेच्छया रममाणौ आवां जयावली देवी 'हे वत्स वीरकुलावतंस !, हे पुत्र चन्द्रमुखि !' इत्याद्यालापैः सस्नेहमुल्लापयामास । तथा गुणधरपिता आवामालिङ्गघ उत्सङ्गमारोप्य खमुखात् ताम्बूलं दत्त्वा प्रियालापैरालापयत् । तदा आवामपि स्वस्मिन् तदपत्यबुद्ध्या तं स्वपुत्रं ताततातेति तां पुत्रवधूं च मातर्मातरिति प्रकटमेव अवोचाव । ततो भूपालः पठनाभ्यासकाले प्रसिद्धैर्विनीतैरप्रमादिभिरुपाध्यायैरावां सकला कला ग्राहयामास । आवामपि अचिरेण कालेन कलाभ्यासं विधाय क्रीडानदीपूरं बालत्वं क्रमेण दूरमुलक्ष्य तरुणस्त्रीमनःक्रीडावनं यौवनं संप्राप्तौ । तदा सर्वेऽपि | लोकाः शरीरयोः सादृश्येन मां सुरेन्द्रदत्तमिव इमां च चन्द्रमतीमिव विलोक्य अत्यन्तमानन्दिता बभूवुः । नृपश्च मम यौवराज्याभिषेकाय एतस्याश्च स्वयंवराय निरन्तरं मनसा त्वरते स्म । भो राजन् ! इत्थं पुनरपि मानुष्यं जन्म बद्ध्वा तस्य राज्ञोऽपत्यभावं प्राप्तयोरावयोः परमानन्दमयानि क्षणमिव वासराणि वज्रन्ति स्म । १ विनयवतीभिः ।

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124