Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तस्माद् बुद्धिमता देवान्तरं विहाय सर्वमनश्चिन्तितार्थदायकः सर्वदेवाधिकः परमात्माऽभिन्नः शुद्धखरूप आत्मैव साध्यः, यस्मात् क्रमेण परमानन्दसम्पदः प्रादुर्भवेयुः । यदवादि
"खाधीनः शाश्वतो विष्णुः सर्वज्ञः सर्वकामदः। यदात्माऽऽराधितः कुर्याद् न तदैवतकोटयः" ॥१॥ मूर्खप्राणिभिस्तु च्छलग्राहीणि दुष्टानि खभावतः कृपणानि च दैवतानि साध्यन्ते, परं न सर्वशुद्ध आत्मा । तथा पुत्र-फलत्रादिवान्छयापि लोका देवताराधनं कुर्वन्ति, परं कतिपुत्रैः कतिकलत्रैश्च ते पित्रादयो न प्रलयं प्रापिताः' इति न जानन्ति । तेषाम् अज्ञानिनां पुनः पुत्र-कलत्रादिषु महामोहदुर्दिनं प्रवर्तते यैमहेश्वरदत्तादीनां कथा न श्रुता। तत्र महेश्वरदत्तवृत्तान्तस्तु एवम्
RASHLESI
SLABOSTIGIEGARESTEREOCHES
A
॥महेश्वरदत्तकथा॥
00000000तामलिप्त्यां नगयों महेश्वरदत्तो नाम श्रीमान् सार्थवाहोऽभूत् । तस्य च द्रव्येषु सर्वदाऽतृप्तः समुद्रो नाम पिता संजज्ञे, मायाप्रपञ्चबहुला बहुला नाम च माताऽभवत् । अथ द्रव्यसञ्चयकरणव्यसनी स तस्य |पिता समुद्रः कदाचिदायुःक्षये मृत्वा तत्रैव देशे महिषः संजातः। तदा पत्युमरणादू आर्तध्यानाऽग्निना दग्धा तस्स मातापि विपद्य तत्रैव नगरे शुनी बभूव । तस्यैव च महेश्वरदत्तस्य अद्भुतरूप-सौभाग्यधा

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124