Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 82
________________ चरित्रम्. भव: ७ श्रीयशोध.६रिणी गाङ्गिला नाम पत्नी अभूत् । सा च महेश्वरस्य गौरीव बभौ । अथ कियद्भिसिरैः खभावतश्चञ्चला है। सा गाङ्गिला श्वश्रू-श्वशुरहीना एकाकिनी गृहे वसन्ती खेच्छाचारिणी अभवत् । ततः सर्वदा पति वन्य॥३१॥ माना सा व्यभिचारिणी परपुरुषेण सह रमते स्म, यत एकाकिनीनां नारीणां प्रायः सतीत्वं कियत्कालं तिष्ठति ? । अयैकदा तस्यां परपुरुषेण सह निरङ्कुशं रममाणायां सत्याम् अकस्माद् गृहद्वारे महेश्वरदत्तः समागात् । तदा तम् आगतं दृष्ट्वा तौ असती-जारौ विकीर्णकुन्तलौ सुरतप्रयासेन भयेन च कम्पमानजहौ उद्धान्तलोचनौ परावर्तिताऽधरीयवस्त्रौ अगृहीतोत्तरीयवस्त्रो नग्नप्रायौ स्खलत्पादौ च सन्तौ भयद्रुतौ बभूवतुः । ततो महेश्वरदत्तस्तद्वृत्तान्ताऽवलोकनात् कोपाक्रान्तः सन् तं जारं केशेषु धृत्वा मात्रिको भूतार्तमिव चपेटाभिर्जघान, पुनः कुम्भकारो मृत्पिण्डमिव पादप्रहारैर्ममर्द, गृहे प्रविष्टं कुकुरमिव यष्ट्या च अताडयत् । किं बहुना ?, तं बहुभिः प्रकारैर्हत्वा क्षणाद् मृतमिव चक्रे, यतो मनखिना पुरुषाणां चौरे । न तथा कोपो यथा जारे कोपः समुत्पद्यते । अथ यमसहोदरेण इव रुष्टेन महेश्वरेण अर्धमारितोऽपि स जारः कथमपि प्रणश्य स्तोकं च गत्वा कण्ठगतप्राणः सन् इदम् अचिन्तयत्-धिर धिर मां मूढम् , यदहं मर्तुमिच्छुरेव इंग् निन्दितं कर्म अकार्पम् , तच्च कामदं तीर्थमिव युक्तमेव सद्यो मम मरणायाऽभवत् । एवं चिन्तयन्नेव स जारस्तकालं मृत्वा प्राग्भुक्तगाङ्गिलाकुक्षौ खबीजे एव पुत्रत्वेन उत्पन्नः।। १ शङ्करस्य । २ दिवसः। ३ स्ववीर्ये । ॥३१॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124