Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
PRE%
चरित्रम्. भवी ५-६
%*%
सन सूपकारमुवाच-
बदतस्तस्य उल्केव क्रूराजभप्राय
प्रतीतिः संजाता दी
श्रीयशोष. समाहितः शोषितो दान्तः शोपितः संस्कृतम सन् निर्बलीभूतो दवानलमिव तं दुःसहं बहिं सहते स्म।
ततः क्रमेण स मृत्योः सत्यकारभूतां मूछों प्राप्तः । अथ तं पाचयन् सिद्धकर्मा सपकारो यथानिष्पन्नमां॥ २४॥
सानि भूपतेः पुरो ढोकयामास । तदा भूपतिश्छिन्न-भिन्नानि तस्य मांसानि मुजानो मम दुष्कर्मभिःप्रेरितः। सन् सूपकारमुवाच-'अरे ! इदं कठोरं महिषामिषं मझं न रोचते, तस्माद् अन्यद् मांसम् आनयख' । तदेदं नृपवचः श्रुत्वा 'तथा' इति वदतस्तस्य उल्केव क्रूराऽभिप्रायसूचिका दृष्टिः सद्यो मयि निपतिता। ततस्तस्यालोकनवलनैर्मचित्ते 'सम्प्रति निश्चयेन मम भटित्रीकरणं संप्राप्तम्' इति प्रतीतिः संजाता। ततो हा ! अहं किं करोमि १, क गच्छामि १, ममाधुना का गतिविता ?, हा! अकस्माद् मे मरणक्षणः संप्रातः । हा पुत्र ! मा मा एवं कुरु, मां पितरं रक्ष रक्ष' इति अधैर्याद अव्यक्तं विलपतो मम देहे सद्यो नाडीसमूहः संकुचितः, अस्थिसन्धानबन्धानां ग्रन्थयश्च शिथिलबन्धनाः संजाताः । ततत्रिभुवनं
शून्यं पश्यन् विगतेन्द्रियपराक्रमोऽगाघभयान्धकूपमग्नचित्तः कण्ठगतप्राणश्चाहं तेन सूपकारेण कण्ठकन्दले ६ गृहीत्वा ज्वलन्महिषसमीपम् आनीय सत्वरं फलवद् विदारितः । तदा तु हे मगधेश्वर ! स मम मांसानि है भटित्रीकरणादिना संस्कृत्य पूर्ववद् भूपतिं भोजयति स्म । तदा हे राजन् ! सोऽहं सुरेन्द्रदत्तजीवोऽजः
चन्द्रमतीजीवो महिषश्च द्वावप्यावां चिरकालात् पूर्ववत् पुनरेकस्यां चितायां निहितौ । सूपकारेण परिपाच्यमानौ भवान्तरसुतेन राज्ञाऽनेकधा विडम्ब्यमानौ महाभाग्यहीनौ क्रोधाद इव प्राणैः परित्यक्तौ । इत्थं
%%%%
%%%
॥२४॥
%

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124