Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
चरित
॥२६॥
CA-SAECASSAGAR
आगत्य निर्दयः सन् तां पक्षिणी भक्षणाय प्रहृतवान् । ततः सा भयभ्रान्ता कम्पमानविसंस्थुलदेहा उच्चैरारटन्ती मरणोन्मुखी च सती सद्यस्तद् अण्डकयुग्मं मुमोच । तदा अस्मल्लक्षणं जात्यं तदण्डकयुगलं भव: ७ तस्या गर्भतो निपतितं सद् अवकरोपरि तस्थौ। तस्योपरिष्टात् काचिद् मातङ्गी गृहादिसंमार्जनोत्पन्नं रजः शूर्पकोणेन त्यजति स्म । तेन रजसा तद् अण्डकद्वयं पुनरपि आच्छादितं बभूव । ततस्तस्मिन् रजःपुजे तत् शुषिरोदरसंस्थितं सूर्यतापेन तापितं च सद् गर्भवासमिव अनुभवति स्म । तदनु परिपूर्णे काले तद् अण्डकद्वयं झटिति स्फुटितम्, तस्माद् आवां बालौ समुद्भूती । परं खरूपेण ईदृशी-फेनराशि-श्रीखण्डादिवद् धवलौ, आकाशचारिणी, चरणायुधौ, खजातिपोषणे तत्परौ, युद्धबुद्धिस्थिरचित्तौ, कालज्ञानविदो इव प्रतिप्रहरवाचालौ चेति । भो राजन् ! तादृशीं गतिं प्राप्ताभ्याम् आवाभ्यां बहूनि कीटककुटुम्बानि |विनाश्यन्ते स्म । अहह ! मांसभक्षणेनैव आवयोस्तैरश्चं विजम्भितम् , तैरश्चे पुनर्यत् कर्म चक्रे तद् ऋणार्थ भावि ! यतो दुर्गति प्राप्तो जीवः पापान्येव समाचरेत् , तेन पुनः पशुर्भवेत् , तत्र पुनः पापी, ततः पुनः पशुरित्येवम् अस्य शृङ्खलायोगस्य पारं प्राप्तुं न शक्यते, कर्मणां दुर्जयत्वाद्, जन्तूनां च प्रमादित्वात् । इत्येवम् आवयोः पक्षिणोर्दुस्तरं कष्टसमुद्रं पतितयोः पापण्यापारमयाः धर्मक्रियाहीनाः काधीनाः
Cl॥२६॥ केऽपि दिवसा ययुः । अथैकदा मृगयाशास्त्रकोविदश्चर्मवस्त्रधरो विरूपाक्षोऽणुहल्लो नाम मत्तो मातङ्गपुत्रः कर्मधर्मसद्भावाद् आवां प्रफुल्लाक्षः सन् पश्यति स्म । ततस्तेन सानन्दं स्वीकृत्य परिपालनं कुर्वता पुण्यं

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124