Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 74
________________ श्रीयशोध. ॥ २७ ॥ शति स्म । तदा सेवकवर्गो नानाविधानि मधुराणि मनोहराणि सौरम्यवन्ति सरसानि पचेलिमानि वर्णो|ज्ज्वलानि विपुलानि फलानि सुपुष्पाणि च अहमहमिकया आनीय नृपाग्रे ढौकयन्ति स्म । नृपश्च अशनं पानं खाद्यं खाद्यं च फलादि स्वमित्रैः सह आखाद्य, मैथुनाभिलाषी सन् वधूयुक्तस्तत्रत्यप्रासादाऽपवा|रिकां प्रविश्य जयावलीं देवीं रन्तुं प्रावर्तत । तदा समीपस्था दास्यस्ताम्बूल-तालवृन्त-चन्दन- कुसुमादीनि सज्जयन्त्यो मदनोन्मत्तं तं नृपं सिषेविरे ! | अथ स राजा कामक्रीडारतो यावत् तत्र तिष्ठति तावद् आवां गृहीत्वा कालदण्डः समागतः । स च नृपं मैथुनव्यापारे लग्नं ज्ञात्वाऽप्राप्तसेवाऽवसरो वनान्तरे बभ्राम । तत्र च इतस्ततः प्रफुल्लितं वृक्षादि पश्यता स्वेच्छया परिभ्रमता तेन एकः शशिप्रभनामा आचार्यो दृष्टः । तं च एकान्ते शालवृक्षमूले कायोत्सर्गेण स्थितं स्थिरं महाधैर्य संतुष्टं तपखिनं दृष्ट्वा स कोट्टपालश्चिन्तयामास - 'अहो ! एष कश्चित् श्वेताम्बरो योगी जितेन्द्रियो वैराग्यप्रधानां मनोज्ञां मुद्रां दधानस्तपस्तप्यमानः कुतोऽपि इह आयातोऽस्ति, अतः क्षणम् एतस्य समीपे उपविश्य श्रूयतेऽस्यापि कीदृग्धर्मानुशासनम्' । इति विचिन्त्य स तत्रागत्य तं मुनिं मस्तकेन द्रव्यतः प्रणमति स्म । यतो राजसेवकाः प्रायो बाह्यवृत्त्याऽपि विनीता भवन्त्येव । अथ अवसरज्ञः स मुनिरपि मौनं मुक्त्वा तं धर्माशिषाऽभिनन्द्य तेन सह धर्मगोष्टिं चकार । ततः क्षणान्तरे स कालदण्डस्तं मुनिं पप्रच्छ - 'हे भगवन् ! मम कथ्यतां को धर्मः ?" । तदाऽनया बहिर्मुखया वाण्या तं मि चरित्रम्. भवः ७ ॥ २७ ॥

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124