Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरित्र भवः
श्रीयशोध.|| नापि मया विमृष्टम्-'अहो ! गुणधरोऽपि आवां पित्रोरिव'इति यद् ब्रूते तदयं किल पुत्रस्तु आवयोःश्रेयो-
ऽथ महादानं दत्ते, अहं पुनः श्वानर्भक्ष्यमाणस्तिर्यक्षु भ्रमामि, पुत्रेण दत्वं किमपि मम नागच्छति, परं किं करोमि १ सा मनुष्यभाषा मम नास्ति यया खहितं ब्रवीमि'। इत्थं दीनतया चिन्तयन् एवाऽहं सद्यः प्राणमुक्तोऽभूवम् । हे राजन् ! इदं हिंसायाः प्रसादेन प्राप्तं मयूर-कुर्कुरखरूपं प्रथमं भवान्तरं जानीहि,
यतोऽपारे संसारनाटके वर्तमानानां जीवानां खकृतकर्मभिर्नानाविधा वेषाः समुत्पाद्यन्ते। इति श्रीयशोधदरनरेन्द्रस्य तन्मातुश्च द्वितीयो भवः ॥२॥
अथ तृतीयो भवः॥३॥
KARNAKA4%AC%AC%%
अथ हे राजन् ! कातराणां प्रायः श्रूयमाणमपि भयङ्करमावयोस्तृतीयं भवं शृणु। ततोऽहं मयूरशरीराद् निर्गत्य सुवेलपर्वतस्य पश्चिमदिशि बहुलबब्बूल-शाल्मली-करीर-खदिरादिभिर्वन्ध्यवृक्षैः समाकुले, गृध्र-गोमायु-सर्प-नकुल-गौधेर-सिंह-शार्दूलादि-दुष्टसत्त्वैः संकीर्णे, समन्ताद् दवाऽनल-5॥१७॥ ज्वालाधूमधूम्रान्धकारिते, पाण्डुरोपरभूमिके, यमस्य दन्तैरिव वक्रतरतीक्ष्णाग्रैर्वज्राङ्कुरप्रायः कण्टकप्रकरैः | पूर्णे, अतिभयानके दुष्प्रवेशाख्ये वने एकस्या नकुल्या उदरे गर्भत्वेनोत्पन्नः । ततः कुम्भीपाकतुल्यगर्भाऽन

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124