Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
| लोष्मभिः अप्राप्तकाल एवाऽहं कृशो नकुलः प्रसूतः तदा श्रीष्मर्तौ मरुदेशे नीरमिव सूतिकर्मणा दीनायाः क्षुधा पीडितायास्तस्या नकुल्याः क्षीरं क्षीणमभूत् । या हि तिरश्चां बालत्वे जीवनोपायवृत्तिः साऽपि मम प्रतिकूलदैवेन हता । ततः सोऽहं तीव्रबुभुक्षार्त्तः खादनार्थ परिभ्रमन् भूमिस्थान् जन्तुविशेषान् भक्षयितुमारब्धवान् । तदा तादृग्दुष्टाहारेण पातकैर्मे शरीरं पुष्टं बभूव ।
इतश्च तस्मिन्नेव दुष्प्रवेशवने स श्वानोऽपि ततो मृत्वा सर्पत्वेनोत्पन्नः । तत्स्वरूपं चेदम्चपलयुगलजिह्वः स्फारगुआरुणाक्षो, भ्रमरकुलविनीलः कालपाशप्रकाशः । विपुलतरफणावानायतश्वासदण्डः, कुटिलगतिरहीन्द्रः कुण्डली भीमभोगः ॥ १ ॥ इत्यादि ॥ अथैकदा प्राणवृत्तिं कुर्वता मया गिरिनदीतटे मण्डूकभक्षणतत्परः स सप दृष्टः । तदा कर्म्मपरिणामेन कोपान्धचेतसा मया कार्यविपाकम् अविमृश्य स नागः पुच्छे जगृहे । ततस्तेन सर्पेण ज्वलन्नयनतारकं शीघ्रं शिरः परावृत्त्य तीक्ष्णदंष्ट्रयाऽहं मुखे निष्ठुरं दष्टः । तदनु द्वावपि अपसृत्याऽपसृत्य परस्परं दन्तादन्ति महाप्रहारैर्जर्जरीभूतौ । तदा एवं प्रहरतोरावयोः स्फुरिताऽहङ्कारव्याक्षेपेण कम्पमानयोश्च सतोः अकस्मात् कोऽपि अदृष्टतरो वनमध्ये विचरन् जरक्षनामा जन्तुविशेषः समागत्य मां जग्राह । ततश्चिरचिरिति मम चर्म दल - यन् त्रटनटिति नाडीरपकर्षयन् कटकटिति अस्थीनि खण्डयन् घुटघुटिति रुधिरं पिवन् स जरक्षजन्तुस्तथा मां खादितुं लग्नो यथा भीतेन इव जीवेन तत्कालं खकलेवरं त्यक्तम् । तथा स प्रचण्डः सर्पोऽपि

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124