Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नारी नरं तु विनिहन्ति यतस्तदस्माद्, एवंविधाद् नृभवतः पशवो वरं ते " ॥ १ ॥
पुनर्हे सखि ! एतत् तु अस्याः पापिन्याः स्वकृतदुष्कर्म्मणः स्वल्पमेव फलं प्रादुर्भूतमस्ति, महाफलं तु | मृताया अस्या नरकगमनरूपं भविष्यति । अथवा आवयोः किम् एतेन परनिन्दाकरणेन १, यतः पापिनां वार्त्तापि प्रायः प्रायश्चित्ताय जायते । अतो हे सखि ! एहि एहि, इतः कुष्ठिन्या दृष्टिपथाद् बहिर्गच्छावः, | कदाचिद् आवयोः स्वाङ्गसंवाहनस्याज्ञां मा स्म ददातु नो चेद् गलितशरीरायाः कुष्ठिन्याः संसर्गदोषेण अयं संचरणो रोग आवयोरपि संक्रामेत्' । एतच्छ्रुत्वा इतरयोक्तम्- 'हे सखि ! मा भैषीः, अस्याः कलङ्किन्या मुखे सदा धूलिरतु । यतो य एव पापं कुरुते स एव लिप्यते, अतो मन्दं मन्दं चल, सा दूरस्था न निरीक्षते । इति ब्रुवाणे शुकया व्याकुलीभूते द्वे अपि दास्यौ ततो निष्क्रान्ते । तदा हे राजन् ! अहं तु ता तथाभूतां श्रुत्वा द्रष्टुमुत्सुकः सन् राजमन्दिरे इतस्ततः परिभ्राम्यन् कस्मिन् कोणके तां साक्षाद् विलोक्य लज्जा-कौतुकौ -दासीन्यमिश्रेण चेतसा एवं व्यचिन्तयम् -'अहो ! मूलरूपाद् विपरीतभूतेन रूपेण इयं मे प्रिया नयनावली जन्मान्तरं प्राप्तेव दृश्यते !, तथा विष्टामिवाऽतिदुर्गन्धां मक्षिकाजालसंयुतामिमां देवीं शपथैरपि सांप्रतं 'सैव' इति कः प्रत्येति १ । पुनरस्या नेत्रयुगलं कुधेव रक्तीभूतं मलक्लिन्नं च दृश्यते, कर-चरणाङ्गुल्यः | सर्वा अपि भयादिव संमिलिता विलोक्यन्ते, नासिका तु श्रमादिव मुखतटे लग्ना दृश्यते ! । अयं दुर्गन्धश्च
१ भाषायाम्- 'सूग' ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124