Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
| रेऽर्द्धरात्रसमये इयं मत्प्रिया कचलिताऽस्ति । यद्वा व्रतं दुष्करमालोच्य अस्याश्चित्तं चकितं दृश्यते !, दततोऽसौ आसन्नम् उत्पद्यमानं मम विरहं संचिन्त्य शोकादात्मघातं मा कार्षीः,' इति विचिन्त्य अहमपि
हस्ते खड्गमादाय तदभिप्रायज्ञानार्थ गुप्तवृत्त्या तत्पृष्ठतश्चलितः । तत्र च सा स्त्री नम्रमुखीभूत्वा निद्राघूर्णितं M पुनः पुनः कुप्यन्तं कुजम् अन्तःपुररक्षकं मिष्टवचनैस्तोषयन्ती मया दृष्टा । तदा एषा मदर्थं किञ्चित् । प्रातःकृत्यमस्मै कथयिष्यति' इति यावदहं मनसि चिन्तयामि तावत् स कुजयामिकस्तां प्रोचे-'अरे दासि ! अद्य वासगृहाचिरेण कथमायाताऽसि । एतद्वचनं श्रुत्वा मया विमृष्टम्-'यदयं कुनः 'अद्य'। इति वदति तत् किमियं देवी अस्य पार्थे नित्यमायाति । यतोऽर्थापत्त्या परोक्षाऽर्थस्यापि प्रतीतिर्जायते। अथवा स्त्रीचरित्राणां विषमा गतिवते, अन्यथाऽसौ दग्धस्थाणुरिव श्यामः कुरूपः सेवकाऽधमः खामि-18 नीप्रायामेतां मत्प्रियां दासीसम्बन्धेन कथमुवाच । अपि च, अहमिति मन्ये समस्तं जगलोकं हन्तुमिच्छता क्रूरेण दैवेन सर्पदंष्ट्रा-मि-यमजिह्वा-विषाङ्कुरान् संमील्यैव इमा दुष्टाः स्त्रियः कृताः सन्ति, यत एताः स्त्रियः कामान्धाः सत्यो न प्रतिष्ठां पश्यन्ति, न सौजन्यं, न दानं, न च गौरव, नापि खपरहितं गणयन्ति । अत एव चन्द्रलेखेव कुटिला, सन्ध्येव क्षणरागिणी, नदीव नीचगतिरियं कामिनी सत्पुरुषस्त्यक्ता; शास्त्रे निन्दिता च । अथवा एवं जाने-अयं कुबो जडः सुसोत्थितो भ्रमाद् देवीम् अज्ञात्वा सामान्यत इदमस|म्बद्धं वदति, न तु जानन् , अन्यथा कथमेतां राजपुत्री मत्पट्टराज्ञीमयं वराकः किङ्कर एवमवगणयेत् ।।
AAAAAAAA

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124