Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.!! ॥ १३ ॥
| अथाहं यावदेवं चिन्तयामि तावत् स कुनस्तां देवीं सद्यः केशपाशे धृत्वा कम्बाभिर्गाढमताडयत् । तदा साऽपि दीनवदना तं प्रणमन्ती एवमुवाच - 'हे स्वामिन्! हे प्राणवल्लभ ! किं करोमि १, अहं पराधीनाऽस्मि, अतस्त्वं प्रसन्नो भव । ममैकमपराधं सहख, पुनर्नैवं करिष्यामि । ततस्तस्याऽपि कोपे उपशान्ते सति तयोरुभयोरपि कोकिलकाकयोरिव भूमिशय्यायां गाढालिङ्गनबन्धनसम्भोगः संजातः, तदा एतत् सकलं स्वगृहस्वरूपं स्वदृष्ट्या विलोक्य क्रोधाद् दष्टाधरेण पुनर्निश्वासान् मुञ्चता मया सद्यः कोशात् खन्नमाकृष्य हस्ते गृहीत्वा मनसि चिन्तितम् - किमहं पूर्वमेनं स्वामिद्रोहकारिणं पुरुषाऽधमं कुजकं हन्मि, किं वा इमां पापां कुलटां कलङ्किनीं स्त्रीं हन्मि' ? । अथैवं चिन्तयत एव मम चित्ते पुनरीदृग् विचारः समुत्पन्नः - 'अहह ! इदमीदृशमनार्य विरुद्धं कर्म्म कृत्वा स्त्रीघातादिपातकेन किमर्थमहं स्वकीयं परलोकं मलिनं करो| मि १ स्वार्थभ्रष्टश्च भवामि १ । अन्यच्च, येन खङ्गेन घोरतरवैरिणां गजघटास्थूलकुम्भस्थलानि भित्त्वा बहुलमुक्ताफलैर्भूमिरास्तृता, सोऽयं रणनिपुणो मदीयखड्गोऽधुना नारी -कुनप्रमुखशिरसि प्रेर्यमाणो लज्जां प्राप्स्यति, | इत्यतः सृतमनेन विकल्पेन । परमस्मिन् लोके स्त्रियः स्वभावत एव सर्वविकारनिधयो महादोषदुष्टा दृष्टाः । उक्तं च- “अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः " ॥ १ ॥ अथैषा कुलटा तु खयमेव स्वकृतदुष्कर्मफलं भोक्ष्यति, परमनया हीनाऽऽचारिण्या मम गुणधरः कुमारो | लोके लाघवं यास्यति, यथा मलिनया भूमिच्छायया निर्मलोऽपि चन्द्रो लाञ्छनं प्राप्तः, एषा मम हृदि महती
चरित्रम्, भवः १
॥ १३ ॥

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124