Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
चरित्रम् भवः १
॥१२॥
अत एवेदं मसं न रोचते । पुनर्नाऽहं गृधः शृगालो वाऽस्मि यद् मांसभक्षणतत्परो भवेयम दर्शनादिना एव मांसं वमनकारकं संपद्यते । तथा मांसशब्दस्य अन्वयार्थमपि शृणु
"यमहं भक्षयाम्येनं स वै मां भक्षयिष्यति । इत्यामिषस्य सर्वज्ञैर्मासनामाऽन्वयः कृतः" ॥१॥ | अथैवं मया बहुधा प्रोक्तेऽपि मचनम् अनादृत्य साकारणवैरिणी चन्द्रमती माता मा हस्तेन निरुध्य | अत्यर्थ हसन्ती मदनमध्ये तत् कुर्कुटमांसम् अक्षिपत्, स्वयं च मनसि हर्षिता बभूव । ततोऽहं भोजन विधाय ताम्बूल-चन्दन-विलेपन-माल्ययुक्तः सौवर्णदण्ड-चलचामराभ्यां वीज्यमानः सन् कियती वेला व्यतिक्रम्य सन्ध्यायां परमेष्ठिनमस्क्रियादिविधि विधाय रजन्याः प्रथमप्रहरं विलय पुनरपि तस्या वल्लभाया गृहं संप्राप्तः। तत्र च अत्यादरवत्या तया कान्तया सह सुखवार्ता कर्तुमिच्छन् शय्यायां स्थितो|ऽहं तां प्रति एवमवोचम्-'हे कान्ते ! वो मम गुणधरकुमारस्य राज्यप्रदानोत्सवः कर्तव्योऽस्ति, परदिने च संयमो ग्रहीतव्योऽस्ति, तस्मात् कल्यदिने बहुकार्यसद्भावात् शीघ्र जागरितव्यमस्ति, अतः साम्प्रतम् | आवाभ्यां सत्वरं शयनं कर्तव्यमिति । अथ अहमेवमुक्त्वा शून्यहुङ्कारकारिणी तां स्त्रियं प्रति निद्रोन्मुखी|मिव ज्ञात्वा सुप्त इव मौनं विधाय स्थितः । पुनस्तदाऽहं संयमग्रहणैकचित्तः सन् आत्मकार्याणि चिन्तयन् यावद् न चलामि, न जल्पामि, न च तां स्पृशामि, तावत् सा नयनावली देवी मीलितलोचनं मां सनिद्रं विचार्य सद्यः पर्यका उत्थाय अन्यत्र ययौ । तदा मया चिन्तितम्-'साम्प्रतं समुद्भूतप्रभूतान्धका
॥१२॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124