Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
अद्य पश्चिमनिशायां सूर्योदयात् पूर्वम् अहं निद्रायाम् एवमपश्यम् , यदुत, 'महाप्रासादस्य ससमभूमौ मनोज्ञ- चरित्रम्, सिंहासने स्थितोऽहं भवत्या अकस्मात् पातितः, ततो भूतले लुठन् प्रथमां भूमि प्राप्तः। मत्पृष्ठत एव त्व-
II
भव:१ ॥११॥ मपि तथैव विलुठन्ती अधो निपतन्ती प्रथमभूतले संप्राप्ता"। तदने सत्यमित्युक्त्वा मयि मौनेन स्थिते
सति तया मात्रा पुनः पृष्टम्-'हे पुत्र ! तदनन्तरं किं जातम् । तदा मया खकार्यसिद्धयर्थ मनःकल्पि
तम् ईदृग् वचःप्रोक्तम्-'हे मातः! ततोऽहं शीघ्रमुत्थाय शिरस्केशादिलोचं विधाय मुनिवेषं धृत्वा श्वेताऽदम्बरधरः सन् पुनरपि महाप्रासादसप्तमभूमिकां समारूढः । तत एव हे अम्ब ! साम्प्रतं तादृशं व्रतमादाय ||
दुरन्तं दुर्जयमपि इमं स्वप्नं सत्यापयितुमिच्छामि । इत्थं मचः श्रुत्वा सा माता पूत्कारं कुर्वती वामपादं भूमौ दत्त्वा उवाच-'हे वत्स ! गोत्रदेवतास्तव दुःखप्नं दूरीकुर्वन्तु । यत् पुनस्त्वं व्रतग्रहणरूपं दुःस्वप्नस्य प्रतीकारमिच्छसि तत्तु विशेषाद् अमाङ्गल्यमस्ति । तस्मात् सर्वपश्वादिजातीनां युगलानि आनाय्य कालिकापीठे हत्वा अत्रार्थे शान्तिकं कुरु' । इति तस्या वचो निशम्य अङ्गुलीभ्यां कौँ पिधाय मयोक्तम्'शान्तं पापम्, मा मैवं पुनर्ब्रयाः । यतो जैनाः स्वप्नेऽपि जीवघातं कर्तुं न शिक्षिताः' । इत्थं निषिद्धाऽपि ४सा पुनराग्रहं चकार, तदा मयोक्तम्-'वरं भवतु मे मृत्युः, परं नाऽहम् इदं कर्म करोमि। ततःसा करुण- ॥११॥ दाखरेण हा हताऽस्मि हे वत्स! यदीदं नहि मन्यसे' इति वदन्ती मम पादयोः पपात । तदा तस्या विनय
लोपतो मया कोपाद् आत्मघातं कर्तुं खकण्ठकन्दले कोशादाकृष्य खगो मुक्तः। ततस्तुमुलारवं कुर्वाणैः
%DEOSASA RAMAG

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124