Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीयशोध.
॥ १० ॥
ष्यति १ । पुनरद्याऽपि त्वदुत्सङ्गस्थोऽयं गुणधरकुमारो बालोऽस्ति तस्मिन् भारं मुक्त्वा स्वयं किं सुखमि - च्छसि । अथवा संसारकारणैर्महामोहमयैर्वाक्यैर्भवतः किमर्थमन्तराय करोमि ? । हे वीरपुत्रवतीप्रिय ! हे राजेन्द्र ! त्वं सुदुर्लभान् भोगान् भुक्त्वा कृतकृत्योऽसि, सुखेन खकार्याणि साधय । एषाऽहमपि मुक्तिमार्ग गमिष्यतो भवतोऽग्रगामिनी अस्मि । यतो मे गतिर्वा पतिर्वा सर्वखं वा जीवितं वा त्वमेवाऽसि । पुनर्दिने वा रात्रौ वा, सुखे वा दुःखे वा, भवने वा वने वा, खमे वा जागरणे वा तव चरणा एव मम शरणमस्ति" । इत्थं तस्याः सहचारिण्या वचनानि श्रुत्वा शोचन् अहमेवमवोचम् - " हे हरिणाक्षि ! त्वं मैवं वद, अकस्माद् मा साहसं कुरु, यतः शिरीषपुष्पवत् सुकुमारं तव शरीरं तपःकरणसमर्थ नास्ति । तपस्तु वनवास-भूमिशयन-शीताऽऽतपवात क्लेश सहन- भिक्षाऽऽहार-गुर्वाज्ञापालन - यावज्जीवाऽस्नानादिभिः लोहच|णकचर्वण खड्गधाराक्रमणतुल्यम् अतिदुष्करं विद्यते, न पुनः सुखसाध्यम् । अन्यच, अयं गुणधरो बालो मयि त्यक्त्वा गते सति त्वां विना एकाकी कथं स्थास्यति ? । तस्माद् हे देवि ! त्वया अत्रैव स्थित्वा स्वपुत्रः प्रयलतो रक्षणीयः, येनाऽहं सर्वथा निश्चिन्तो भूत्वा वनवासं वज्रामि" । इत्येतद् मद्वचः श्रुत्वा सा देवी मां पुनरेवमुवाच - 'हे खामिन् ! मम राज्येन पुत्रेण सुखेन वा केनापि प्रयोजनं नास्ति, अहं तु भवता सहैव यास्यामि' । अथैवं तया देव्यापि मया सह गमने एवाऽङ्गीकृते सति अत्रान्तरे विषयवर्जितनिर्मलीभूतह
१ भार्याया । २ शोकं कुर्वन् ।
चरित्रम्. भवः १
॥ १० ॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124