Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 39
________________ * **ORIOSO HARASHARA अपिच,-"बालस्य मातुः स्तनपानकृत्यम्, यूनो वधूसङ्गम एव तत्त्वम् । वृद्धस्य चिन्ता चलचित्तवृत्तेरहो! न धर्मक्षण एव पुंसाम्" ॥१॥ "यौवनं जलतरङ्गचञ्चलं, जीवितं जलदजालसन्निभम् । सङ्गमाः कपटनाटकोपमा, हन्त ! दुस्तरतरोभवोदधिः॥१॥ निगृह्य केशेषु निपात्य दन्तान, बाधिर्यमाधाय विधाय चाऽऽध्यम् । कामान् बलादेव जरा हिनस्ति, खेनैव नो मुञ्चति पूर्वमेव" ॥२॥ अन्यच्च,प्राणिनां परलोकगमनम् अचिन्तितमेवागच्छति, अतो मरणकालात् पूर्वमेव किञ्चित् शम्बलं विधीयते तद्वरम्, पश्चात् किमपि कार्यन सिध्यति। ततोऽहं वेगेन राज्यं परित्यज्य, शुद्धसाधुवेषमादाय, तपो-|| वने गत्वा, आत्मकार्य साधयामि । यतो मत्पूर्वजैस्तु अभुक्तभोगैरेव व्रतं गृहीतम् , न पुनः पलितं दृष्टम् , अहं तु महाप्रमादी अद्यापि विषयपके निमग्नोऽस्मि । अथ शुभक्षणे पुत्रस्य पट्टाऽभिषेकं कृत्वा दिनत्रयाऽ-3 नन्तरमेव विमुक्तखजनादिसङ्गो भिक्षाचरो वनभूमिशायी समाधिलीनः समशत्रु-मित्रो निरजनो निर्विषयो निःस्पृहश्च सन् तपखिनां मार्गम् अङ्गीकृत्य महानन्दमयं मोक्षं प्राप्नुकामो व्रतमाचरिष्यामि"। एवं विचिन्त्य है हे राजन् ! तदा मयि दीक्षाग्रहणोन्मुखे सति सा नयनावली देवी दीनवदना सती माम् उवाच-"हा|| प्राणनाथ ! अहं भीताऽस्मि, हा ! अहं तपखिनी हताऽस्मि, हे स्वामिन् ! अकस्मादेव कथं विरक्तीभूतोऽ-18 सि ।हे प्राणप्रिय ! अद्य त्वयि शस्त्रं त्यक्वा वनं भजमाने सति अनाथानां प्रजानां रक्षणं कः करि

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124