Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
शुक-चकोर - रथाङ्ग- कपिञ्जलाः कुरर - काक- कपोत- कलापिनः । कृकर-हंस-बकाः कृकवाकवः, प्रगुणिता मिथुनानि विहङ्गमाः ॥ ३ ॥
तदा एकत्रकृतैर्बहुभिर्जलचरादिजीवानां मिथुनैर्मरणभयात् फूत्कुर्वाणैः तद्गृहभूमिर्नरकभूमिरिव भयङ्करा बभूव । ततः कौलप्रेरितेन राज्ञा खसेवकानाकार्य पुनः प्रोक्तम्- “भो भोः ! श्रूयताम्, यावद् बहुगुणयुक्तं षोडशवार्षिकं कोमलपुद्गलं स्त्री-पुरुषयुगलं न लभ्यते तावद् अखण्डपूजाविधिर्न भवति, तस्माद् यूयं शीघ्रं व्रजत, एतन्नगरस्य मध्यदेशे वहिर्देशे वा किञ्चित् तादृशं नरमिथुनं विलोक्यं सत्वरमिहाऽऽनयत । ततो बहवः सेवकलोका एतद् नृपवचः श्रुत्वा तद् विलोकयितुं समग्रेऽपि नगरे प्रतिमार्ग भ्रमन्ति स्म ” ।
अथ एवंविधे तत्राऽतीव भयङ्करे व्यतिकरे प्रवर्तमाने सति कुतश्चिद् दैवयोगाद् बहुभिस्तपोधनैः परिवृतः | परमसंवृतः सदा सुदृष्टिर्युगमात्रभूमिस्थापितदृष्टिर्महोपयोगी परमयोगी अद्भुतज्ञान-तपस्तेजोभिर्भास्करो भव्यजनमनः कुमुदाहादने राकानिशाकर एवंविधः श्रीसुदत्तनामा गणधरस्तं बहुजीवानाम् अकस्मात् समुत्पन्नं महाघोरमुपद्रवं दूरीकर्तुमिव तन्नगरोद्याने समाजगाम, परं स्वयम् अतीव विरक्तचित्तत्वाद् बहुलविमल| दल-सुरभिकुसुम-फलपटलपेशल बहलतरुगणसंशोभिते विहितझङ्कारारावभ्रमरादिविविधजीवकुलाश्रिते पञ्चे| न्द्रियानन्ददाय के तस्मिन् वने स्थातुम् अनिच्छन् सर्वसाधुभिः सह ततो निःसृत्य तत्पार्श्ववर्तिनि श्मशाने | निरवद्यभूमौ तस्थिवान् । ततो भ्रातृ-भगिनी सम्बन्धयुक्तं शिष्ययुगलं सुदत्तगुरोराज्ञां गृहीत्वा अष्टमतपसः

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124