Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
| दान्ताऽपि अस्माकं मनसि भयमुत्पादयति" । अथैवं विचिन्त्य स राजा आश्चर्ययुक्तः सन् मधुरवाण्या उवाच - "अहो ! द्वावपि परस्परं स्नेहवन्तौ शरीरेण वयसा च तुल्यौ महात्रतधरौ धीरौ स्त्री-पुरुषरूपौ कुमारौ यमकिङ्करैरिव मत्सेवकैर्गृहीतौ दुर्दैवप्रेरितौ राक्षसरूपस्य मम नगरं प्राप्तौ भवन्तौ कौ स्तः ?, खखरूपं वदताम् । पुनर्बाल्ये एव युवाभ्यामिदं दुस्तरं तपः किमर्थमारब्धम् ?, तद् वदताम् । मम चित्तेऽत्यर्थ कौतुकमस्ति । पुनर्ममेदं हृदयं धैर्यवतोर्भवतोर्लावण्यं विलोक्य अतीवाऽऽनन्दति । अतोऽहं तावद् युवयोर्बालतपखिनोर्नाम श्रोतुमिच्छामि । युवाभ्यां न भेतव्यम्, प्रसादं कृत्वा इहोपविश्यताम् । इत्थं स्वकीयाऽर्द्धासनदा - नेन राज्ञा खागते क्रियमाणेऽपि कुसङ्गतिभयात् तयोर्मनो न मन्यते स्म । तथापि कुमारो दिक्षु दृष्टिं प्रसा - रयन् तादृशीं जीवानां दुर्दशां पश्यन् जीवदयादिलाभं विज्ञाय तत्रोचितस्थाने उपविश्य मारिदत्तभूपं प्रति उवाच - 'हे महाराज ! तब नामादिप्रश्नस्य कौतुकं युक्तमेव । यतः सामान्यच्छद्मस्थजनः स्वयं किमपि कार्य न जानाति, पुरुषान्तरमुखाच्छ्रुत्वैव जानाति । परं भवे भवे नवनवयोनिषु उत्पत्तिमतां जीवानामेकमेव | नाम - गोत्रादिकं किमपि नास्ति यन्निर्द्धार्य उच्यते । पुनर्भो राजन् ! मम नाम अजानतस्तव किं कार्यम् असि - द्धमस्ति, अन्येऽपि एते वराका जल-स्थल नभश्वरा बहवो जीवा हननार्थं त्वया संगृहीताः सन्ति तेषां मध्ये त्वं केषां केषां नाम जानासि १ । यदि पुनर्लोकाचारेण पृच्छसि तर्हि लोकोत्तराचारस्थितस्य राज्ञि रहे च समचेतसो समापि वक्तुं योग्यता नास्ति । तथा यत् त्वया तपसः कारणं पृष्टं तदपि श्रोतुं तव नाय

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124