Book Title: Gadyabaddha Yashodhar Charitram
Author(s): Kshamakalyan
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चरित्रम्. भवः १
श्रीयशोध. कृपगडं दीर्घदन्तं रक्त-वर्तुललोचनं च मुखं बिभ्रती, सर्वेषां कातरनराणां दर्शनमात्रेणैव भयोत्पादिका
बभूव । पुनस्तस्या देव्याः प्रतिदिनम् अतिदुर्गन्धया मदिरया सपनं क्रियते स्म, अर्क-धत्तुर-कणबीरादिपुष्पै
श्च पूजनं विधीयते स्म तद्भक्तलोकैः । अथैकदा सदैव अभक्ष्यभक्षणा-ऽपेयपाना-ऽगम्यगमनतत्परैः महातापापैः कौललोकैर्मारिदत्तायोक्तम्-'अहो कौलकुलमण्डन ! दुर्दान्तरिपुदलखण्डन ! निजतेजोनिर्जितभास्कर!
श्रीमारिदत्तनरेश्वर! खदेशे शान्तिकनिमित्तं महताऽऽडम्बरेण देव्याराधनं विधीयताम् । तदा तैर्दुष्टैः इत्थं प्रेरितः स नरेन्द्रोऽपि तन्मयत्वात् तद्वचने प्रत्ययमावहन् अतीवहिंसामयं देवीपूजनोत्सवं कर्तुमारब्धवान् । अथ तस्मिन् देव्या महोत्सवे नवमीदिवसागमे रुधिरपानकारिका मांसभक्षिका अनाचारासक्ता बढयो डाकिनी-शाकिनीप्रमुखा योगिन्यः संभूय नृत्यन्ति स्म । पुनः, कामविडम्बिता दुष्टचेतसः कौलास्तत्रागत्य किलकिलारावं कुर्वाणाः शृङ्गिकाः पूरयामासुः। एवं तेषां दुरात्मनामुत्सवे प्रासे सति देवीपूजने उत्सुकः
सन् सद्यः प्रतिदिशं सेवकान् संप्रेष्य जलचर-स्थलचर-खेचरजीवानाम् एकलक्षं मिथुनानि आनाययामास। दाते च जीवा अमी* शफर-कच्छप-दर्दुर-राजिला, मकर-रोहित-मीन-जलौकसः। दशपदा जलवायस-पूतराः, परिसमादधिरे जलचारिणः॥१॥
हरिण-शम्बर-सूकर-चित्रकाः, शशक-सल्लक-रासभ-दन्तिनः। शरट जम्बूक-वानर-मूषकाः, स्थलचराः शतशः परिकल्पिताः ॥२॥
CARRANGACAकलर
446 BREASEALERRACK
॥
३
॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124