________________
तृतीयः सर्गः अव्यक्तभावोऽयमलब्धदेहस्तथाधितिष्ठन्नपि गर्भभूमिम् । कोप्य कुरो बीजमिवानुभावात्स्वजन्महेतुं कुलमुद्वभार ॥८॥
अव्यक्तेति-अयं सत्यः तथापि अनुभावात् माहात्म्यात् त्वजन्महेतुमात्मोत्पत्तिहेर्नु कुलम् अन्त्यमुदभार उद्धृतवान् । किं कुर्वाणोऽपि अधितिष्ठन्नपि गर्भभूमि यद्यपि अव्यक्तभावः अप्रकटपरिणामः अलधदेहः अप्राप्तशरीरः प्रवर्तते उपमार्थः प्रदर्थते इव यथा कोऽपि अनिर्वचनीयोऽपि अङ्करः प्रथमन्दिन्नसूचिकः अनुभावात् स्वजन्महेतुं बीजं उद्विभर्ति यापि गर्भभूमि मध्यावनि अधितिष्ठन्नपि कीनाः अव्यक्तभावः । अव्यक्तो गुप्तो भावः सत्तालक्षणो यस्य सः तथोक्तः अलब्धदेहः । उपमा ।।८।
सवंज्ञमभ्यर्य महामहेन व्यधत्त तस्याः क्रियया महत्या । यथोचितं पोस्नवनादिकर्म धर्मोपधाशुद्धविधिः पुरोधाः ॥९॥
सर्वज्ञमिति-तत्या देव्याः यथोचितं पोग्नवनादि पुंसो भाषः पौरन बनशि सम्भजरो यत् कर्म तत्तथोक्तम् । औषधरसायनविधानै मातिराति मन्या गर्भसंक्रान्तिवासरमारभ्य मारास्यामत्य पर्यन्तदिवसं यावरपुत्रोत्पत्त्यर्थ मंत्राराधनं देवपूजा विविधपात्रेषु च यथाक्रमं यथायोग्यं दानविधियद्विधीयते तत् पौंस्नबनम् ।
उक्तञ्च
"आरभ्य सक्रान्तिदिनं हि यावन्मासाष्टमस्यावधिमुत्सदेन । पुनेप्सया धर्म (कर्म) विधीयते यत्तत् सूरयः पौंस्नवन वदन्ति ।। "केचिद् हि मासे किल पञ्चमेऽपि पूर्णेऽथ गर्भ कथमष्टमावधिः ।
तथेति धर्माद्विविधा हि सम्पत्सम्पूर्गामायुन रुजी भवेयुः ॥१॥" तदादौ यस्य तत्तथोक्तं कर्मक्रियया महत्या गरिष्टया नियया कृत्वा पुरोधाः पुरोहितः व्यवत्त कृतवान् किं कृत्वा अभ्ययं प्रपूज्य के सर्वशं याइयरूपतया सर्वे त्रैलोक्योदरविवरवर्तितत्वात्तत्त्वं करतलामलवजानातीति सर्वज्ञः। तं तथोक्तम् । केन कृत्वा महामहेन महोत्सवेन ऋयम्भूतः सन् धर्मापत्रा शुद्धविधिः धर्मोपया धर्मस्य परीक्षया शुद्धो यथोक्तो विधिः क्रिया यस्य सः ||९||
स्वमेन सोमं निशि वीक्ष्य बालमादाय सारोप्य किल खमङ्कम् । लब्धोऽतिसौम्यस्तनयः प्रजानां मयेति दिष्ट्याभ्यववर्द्धदालीः ॥१०॥
स्वप्नेति-सा देवी दिष्ट्या परमोत्सवेन आलीः सखीः अभ्यदवद्धत् आनन्दयति स्म । कमिति लन्धोऽसिसौम्यस्तनयः प्रजानामष्टादशप्रकृतीनामतिसौम्यः अतिशयेन प्रसन्नः तनयः पुत्रः लब्धः प्राप्तो
पूर्वोक्त प्रकारले गर्भ में वास करते हुए जीवने अपने परिणामीका प्रकाश बिना किये ही तथा शरीरको धारण किये बिना ही अपने जन्मके निमित्त पितृकुलका अपने विशिष्ट प्रभावसे वैसा ही उद्धार कर दिया था जैसे भूमि में बोया गया, सबके लिए अदृश्य तथा शरीरहीन कोई कोई अंकुर बीजको ऊपर उठा लाता है ॥ ८॥
धर्मके निमित्त शुद्ध विधि-विधानों में लीन पुरोहितने केवली भगवानकी महामह-द्वारा पूजा करके पटरानीका 'पोस्न' महोत्सव बड़े आयोजनके साथ राजाओंके अनुरूप साजसज्जा द्वारा किया था--
[ गर्भाधानकी तिथिसे लेकर आट मास बाद पुत्रकी अभिलाषासे जो धर्म कार्यमय उत्सव किया जाता है उसे 'पोस्नवन' कहते हैं। कुछ आघायौँका मत है कि आठवें बाद क्यों ? गर्भाधानकी तिथिसे ५ मास पूर्ण होनेपर जो आराधना-पूजा-दानमय धर्मकार्य किया जाता है उसे 'पास्नवत' कहते हैं। इसके कारण समृद्धि तथा आयु पूर्ण होती है और रोगादि नहीं होते हैं ] ॥ ९ ॥
रात्रिमें सोते समय वह रानी स्वप्नमें बालचन्द्रमाको देखकर उठा लेती थी तथा