Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 366
________________ अष्टावशः सर्गः ३५१ अरयो भौरवश्चक्रे जाताश्चित्रार्पिता इव । अस्यो भौरवश्वके व्याकुलस्त द्वधूकूलैः ॥१७॥ ___ अरय इति-भीरवः प्रस्ता अरयः चक्रे चक्रव्यूहे चित्रापिता इव जाताः तद्वधूकुलः शत्रुस्त्रीसङ्घः अरयो मन्दः भोरवो भयध्वनिः चक्के कृतः, कथम्भूतः ? व्याकुलः । विषमपादाभ्यासो यमकः ॥१७॥ अश्वोरसपतत्पत्तिः सुप्ताधोरणहस्तिका । सेनातिपद्धियेवाङ्गमक्षधूः सुप्तसारथिः ॥१८॥ अश्वेति-सेना अङ्गम् आक्षिपत् आक्षिप्तवती, कयेव ? भियैव भयेनेय, कथम्भूता सेना ? अश्वोरस. पतत्पत्तिः अश्वानामुरोग्रम् अश्वोरसं 'उरसोऽग्ने' [ज० सू० ४.२०१५] इत्ययं सान्तः, तेन पतन्तः पत्तयोयस्यां सा हयवक्षोग्नपतत्वदातिरित्यर्थः, पुनः सुप्ताधोरणहस्तिका सुता आधोरणा येषु ते हस्तिनो यस्यां सा निद्राणमहामत्तगजा, पुनः अक्षधूः सुप्तसारथिः अक्षयचक्रधाराकाष्ठं धूर्द्धरा अक्षश्व धूश्च अक्षधूः समाहारापेक्षया अभधुरि सुप्ताः सारथयो यस्यां सा ॥१८॥ ससास स स सांसासि यं यं यो यो ययं ययौ । नानन्नानन्ननोनौनीः शशाशाशां शशौ शिशुः ॥१६॥ समासेति-सः स पुरुषः ससास सुप्तवान्, कथं यथा भवति ? सांसासि सह अंसेन वर्तते असिर्यत्र स्वापकर्मणि तथोक्तं स स्कन्धखड्गं यथा भवति, यो यः पुमान् यं यं ययुम् अश्वं ययौ प्राप्तवान् तथा नानत् न श्वसिति स्म, कोऽसौ ? ना पुमान्, किं कुर्वन् ? सननन् स्वसन, कथम्भूतः ? अनोनीनोः अनो नावं नयतीति अनोनौनीः रथप्रवहणप्रेरकः, तया शिशुरज्ञः शशास प्लुतं गतवान् तथा शशी तनूकृतवान् काम् ? आशा वाञ्छामिति एकाक्षरपादः । ॥१९॥ द्राग्दानोच्छेदभीत्येव प्रासं शक्तिमसिं शरम् । पाशं परश्वधं शस्त्रीं ववर्षास्त्रमयो रिपुः ॥२०॥ प्रस्थापन प्रवके द्वारा कायर बनाये गये शत्रु चित्रमें लिखोंके समान पड़े थे । तथा उनकी पत्नियोंके झुण्डके झुण्ड व्याकुल हो उठे थे। तथा तेजहीन (अश्वः) होकर भयका चीत्कार ( भी-रवः ) कर उठे थे ॥१७॥ घोड़ोंको पीठ परसे सवार गिर रहे थे । हाथियोंके ऊपर महावत प्रादि सो गये थे। रथ सेनामें धुराके ऊपर सारथी सो गये थे फलतः चक्र चलना बन्द हो गया था। इस प्रकार पूरीकी पूरी सेनाने भीत होकर शरीरको झुका दिया था ॥१८॥ अन्वय-स स स-प्रस-असि ससास, यं यं-ययुं यो यो ययौ, न मनन अनो नौनी नानत्, शिशुः पाशा शशौ ( एवं ) शशास ] प्रत्येक सैनिक कन्धे पर लटकी तलवारके साथ सो गया था। जिस-जिसने जिस किसी घोड़ेके पास जानेका प्रयत्न किया था वह स्वयं सांस लेकर भी रथके बाहकोंमें सांस नहीं पा सका था फलतः वह बच्चेकी भाँति युद्ध करनेकी प्राशाको दबाझर तेजीसे भाग गया था ॥१६॥ १. समाहारपक्षोऽयं-प० दः ।

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419