Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 384
________________ ३६९ अष्टादशः सर्गः . आज्ञासमापनीयेन विष्णुनैवास्त्रमैच्यत । तेनैव वद्यशः केन निःशेष समभुज्यत ७६।। आज्ञेति-ऐक्ष्यतावलोकितम्, किम् ? अस्त्रं चक्रम्, केनैव ? विष्णुनैव. कथम्भूतेन ? आज्ञासमापनीयेन प्रतिज्ञानिर्वाहकेन, युक्तमेतत्, तेनैव विष्णुनैव तद्यशस्तस्य विष्णोः यशस्तद्यशः निःशेषं समस्तं केन समभुज्यत केन संभुक्तम् अपितु न केनापीति ।।७६।। न तद्भुजतटं गच्छन्न रराज स्यदारुणम् । अर्कोऽञ्जनादिपर्वेद नरराजस्य दारुणम् ।।७७।। (सम्पादयमकम् ) नेति-न न रराज अपितु रराजव द्वो नजो प्रकृतमयं गमयत इति श्रुतेः । कि कत ? तत् चक्रम् , कि कुर्वत् ? गच्छत्, किम् ? भुजसलं, कथम्भूतम् ? दारुणम्, कस्य ? नरराजस्य, कयम्भूतम् चक्रम् ? स्यदारुणं स्वदे वेगेऽरुणं लोहितमित्यर्थः, क इव रराज ? अर्क इव, कि कुर्वत् ? गच्छत्, किम् ? जनाद्रि पर्व अनगिरितटमिति ।।७७॥ भियेदमिति नेकोऽपि जज्ञे तत्केशवः परम् । यस्यां समगमच्चक्र बोढा भारं हि बोधति ॥७॥ भियेति-इदमितिकृत्वा एकोऽपि जनो न जज्ञे न ज्ञातदात्, किम् ? चक्रम्, कया? भिया भयेन परं केवलं जज्ञे ज्ञातवान्, कोऽसौ ? स केशवः, किम् ? तच्चकम् अगमत् गतम्, किं यत्त ? चकम् ? अंसं स्कन्धम्, कस्य ? यस्य केशवस्य, युक्तमेतत्, कोषति जानाति, कोऽसो ? योढा वाहकः, कम् ? भारम्, कथम् ? हि स्फुटम् ॥७८॥ उत्तमोऽपरतो दुःखमुत्तमोऽभ्युदयोऽन्यतः । आसीदतिक्रम तस्मिन्नासीदति रवाविव ॥७९॥ (अद्धपादादियमकम्) उत्तम इति-आसीत्, किम् ? दुःखम्, कथम्भूतम् ? उत्तमः उद्गतान्धकारम्, कथम् ? अपरतः पृष्टतः तथा आसोत कोऽसौ ? अभ्युदयः, कथम्भूतः ? उत्तमः उत्कृष्टः अन्यतोऽग्रतः, क्व सति ? तस्मिन् चक्रे, किं कुर्वति सति ? अतिक्रमम् आसीदति आगच्छति, कस्मिन्निव ? रवाविव सूर्य इवेति ॥७९॥ अपनी प्रतिज्ञाके सफल निर्वाहका उस नारायणने ही इस अस्त्र (चक्र ) के चमत्कारको जाना था। उनके सिवा इस अस्त्रके सम्पूर्ण यशका दूसरा औन उपभोग कर सकता है ? अर्थात् कोई नहीं कर सकता है ।। ७६ ॥ ( अन्वय-नरराजस्य दारुणं भुजतट, अञ्जनाद्रि पर्व अर्क इय गच्छन् स्यदारुणं तद(अस्त्रं) न न रराज ?) नरलोकके श्रेष्ठ नारायण झोषण भुजामें, भाये उस प्रत्यन्त वेगशाली तथा अग्निज्वालाके समान लाल चक्रको अद्भुत शोभा नहीं नहीं हुई थी ? अपितु वह अंजनगिरिके तटपर पहुँचे सूर्यके समान देदीप्यमान हुआ था ॥ ७७ ॥ ___ यह चक्र है, और कितना भयानर है यह एक भी व्यक्तिको पता न लगा था। केवल नारायण हो-ने इसके महत्त्वको समझा था, क्योंकि वह उसके कन्धेपर था । उचित हो है वाहक ही वस्तुके भारको जानता है ॥ ७॥ सूर्यके समान अकस्मात् उड़ते हुए चक्कके चलते रहने पर उसके पीछे सर्वत्र फैले अन्धकारके समान दुःख छा जाता था। और उसके प्रागे-मागे सर्वोत्तम प्रकाश फैल जाता था ।। ७६॥ ४७

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419