Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 386
________________ अष्टादशः सर्गः व्यापिपदव्यापिपद्मोऽसौ रूचोरू चोभपीवरौ । तौ भुजौ भूभुजौ पूर्वं वाचो वाचोद्धुरो विभुः ||८६४|| ३७१ ( गतानुगतिक बन्धः ) व्यापिपदिति-- पूर्वं प्रथमम् उवाच उक्तवान् कोऽसो ? असावेष विभुर्लक्ष्मणः कथम्भूतः ? उद्धुरः चत्कटः, कया ? वाचा वाण्या पश्चात् व्यापिपत् व्यापारितवान् कः ? सलक्ष्मणः को? तो. भुजी बाहू, कथम्भूतो ? भूभुजी भुवं भुज्जाते इत्येवंशोलौ तथा व्यापिपत् कः ? सः को ? रुक्षोरु कर्कशोरू, कथम्भूत पीवरी क्षोभपुष्टी, कथम्भूतः सन् ? व्यापिवद्मः व्यापी पद्मो यस्य स तयोक्तः प्रतिषेत्रको राम्रो यस्येत्यर्थः । भारतीय:- पूर्वमुवाच कः असावेष विभुर्नारायणः कथम्भूतः ? उद्धुरः, कथा ? वाचा तथा पश्चात् व्यापिपत् कः ? सः, को? तो भुनो, कथम्भूतौ भूभुजी तथा रूझोरू, कथम्भूतो ? क्षोभपोवरी, कथम्भूतः सन् ? व्यापिपद्मः व्यापिनी पद्मा यस्य सः कामव्यापारचतुरा लक्ष्मीर्यस्येति ॥ ८४ ॥ भोगः स एव सा संपन्नम हानिश्च यस्यते । सीतापणेऽपवादो मे न महानिश्वयस्य ते ||८|| ( समपादयमकम् ) भोग इति - हे दशानन ! स एव भोगों दशाङ्गलक्षण चक्रिणोऽर्द्धचक्रिणोऽपि तस्य सम्भवात् उक्तं च "सैन्यनाट्यनिधि रत्न भोजनान्यासनं शयनभाजने परम् । वाहनेन सममित्यभीप्सितं भोगमा स दशाङ्गमीस्वरः ॥” सैव संपल्लक्ष्मी:, तथा न स्यात्, कोसोवादी सति ? सीतार्पण जानकीदाने, कस्में ? मे मह्यम्, किं कुर्वाणाय ? यस्यते यत्नं कुर्वते वाघवा न स्यात् का? हानिश्च कस्य ? ते तच कथम्भूतस्य ? महानिश्त्रयस्य गृहीतशेढ प्रतिज्ञस्व अतएव मम नमस्कुरु । भारतीयः - हे जरासन्ध ! सोकापणे भूमिदान में नारायणायेति । अन्यत्समम् ||८५ ॥ रथ (अनु) के चक्र नहीं छोड़ा था, यद्यपि शत्रुके अपकारीके द्वारा इसे ( नारायणको ) अत्यन्त कुपित हो जाना चाहिए था ॥ ८३ ॥ ( श्रन्वय -- उद्धरः व्यापिपद्म, रुक्षोरु: सौ विभुः पूर्वम् उवाच वाचा क्षोभपोवरी तौ भू-भुजौ भुजौ व्यापिपत् 1 ) अत्यन्त उद्धत तथापि राम (पद्म) के वशीभूत और कर्कश जंघाधारी इस स्वामी ( लक्ष्मरण ) ने पहले शत्रुको शब्दोंसे हो ललकारा था और वचनोंके साथ हो क्षोभके कारण तनी और पृथ्वीके भोग में समर्थ अपनी दोनों भुजानोंका व्यापार भी किया था [ संसारके उद्धारक लक्ष्मीसे सर्वदा अनुगत भगवान् ( कृष्ण ) ने पहले वचन कहे थे और बोलने के साथ-साथ कर्कश जंघाधारी क्रोधमें सबसे प्रबल, उन दोनों शत्रु भूपतियोंने भुजाओंको चला दिया था ] ॥ ८४ ॥ हे रावण ! जिसके दशों प्रकारके भोग तदवस्थ हैं तथा विभवपर माँ नहीं आती उस तुम्हें नमन करनेमें क्या हानि है ? यदि तुम सोतालोको मुझे वापस कर दोगे तो तुम्हारी कोई शकीति नहीं होगी क्योंकि तुम दृढ़ तथा उदार निश्चय करनेवाले हो । [ हे जरासन्ध तुम्हारे समस्त भोग तथा लक्ष्मी कृष्णके सामने न होने पर भी रंचमात्र नहीं घटेंगे । तथा भूमि ( सोता ) सुभे वापस कर देनेसे तुम महान् निश्चय करनेवाले हो कहलाओगे ॥ ८५ ॥ १ स मामिति शेषः । प० ज० ।

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419