Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 414
________________ निर्याणभागेष्विषुभिविभिन्नाः १६।२७ नरपूर्णाविदाहेन १८८ न विक्रमः शरभनिपातसन्निभः २२० [५] म विधुः स्मरशस्त्रशाणबन्धः १७१४९ न विषादितया यदागमत् ४१३४ गष्टं भीतः स्थितं धीर: ९।४८ न सोडबराषितरोद्रहेतिः १६४१ न संममे दिशि दिशि २।४ नागाननागा गगने १८।४५ नागायत्तं सुजित्याभिः १८५० नातिनामन्ति सरितो ७:३३ नायोऽभ्युपेत्य दिनयन १०४६ नानामामः पांसुलो दीर्घसूत्रः १११२० नानेष्टसहितादोहि १८।१३५ नापत्यपाते प्रतियुज्य ५५२८ मामाददानः १रुषं परेषां ५।६४ नामोचितेन चक्रान्तम् १८२९६ नालं न्यधित्सद् भुवि ३६१३ निकटसुलभमुद्गम विहाय १५:१० निचितमलकमल्पमौक्तिक १५६४१ निजतो हि धराराधी १८:१३८ । निजदुःसुतं कुलमिवाशु १७।३२ निजपौरुष हि पुरुषस्प कवचम् १७।१० निवुवनमधुनिद्रामोदशेषकभारम् | १७८७ निनदेन तस्य मिहिरस्य शरभ १७।१३ निपीडघासनमावेद्य ९।१५ निपीय रक्तं सुरपुष्पवासितं ६।३७ निर्बद्धोच्चरावतमुच्छीकरसेक श्लोकानुक्रमणिका ३९९ निषेकदिवस: ९४२ प्रभाव रोचनीयस्य १८१ निहत्य निस्त्रिशतिं तदीयाम् प्रमत्तानेकपालोल- ९॥३३ १६७७ प्ररोपयन्नयभुवि २०२२ निगमानिनदः शिखण्डिनां ४।४६ प्रवालमुक्ताफलशङ्खशुक्तिभिनिजपूर्वया रुचिरपाण्डुरुचा १७४४३ प्रविश्य पुरमाराध्य १८४१३३ नीत्वा पार्वेनोभयेनापि निद्राम् प्रशमय रुषितं प्रिये प्रसीद १५।२२ १७१९० प्रस्वापनास्त्रमसृजत् १८।१५ नीत्या यो मुरुणा दिशः १८।१४६ प्रसह्य ताम्यां परलोक-६२२ निरुत्तर कर्तुमनिस्त १७१६२ प्रसाथ पाक्षवधिरोप्य ६३८ निवेदयद्भ्यः सुतजन्म ३३१६ प्रदुषि स्थितिमति यत्र २।२८ प्राणान्कृत्वान्यत्र कथंचित्तव १३१२३ पृथ्व्याः पाताललङ्कान्तः ९१३ प्राप्तव्योमासङ्गमोघं १४:३२ पृथु विहितवता वनं १५।३ प्रापूरयन्नभस्त्रातः १८.१४ प्रकोपनिर्मीलितरक्तलोचनं ११४२ प्रियमद इदमेतदित्यपूर्व १५६४ प्रजिध्यु: पार्वतीयाश्च १८५१२६ ।। प्रियसंगमात्प्रथमसङ्गमरिकृताए प्रणयकलहकेतवं प्रणाम १५७ प्रियेषु गोत्रस्खलितेन- १३१ प्रणिपतदिव वारि पादयो-१५॥३५ प्रौढे मन्त्रिणि तद्राज्यं ९:१० प्रत्याहतं सुराजानन् १८१८६ प्रौर्णवीदथ सौपर्ण: १८१५२ प्रतिकत्तु परीभावं ॥२१ पजरे किल करोति कि शुक: प्रतिनिनदमयासीद्देवतूर्य- ६५१ १०।२९ प्रतिमितविधुविम्बसीधुपानात् प्रति पटलः पटक्षौमदुकूलकम्बलं १७५८ २३३ प्रतिरोप्यतां तदियमत्र शिला पटुः सुघटविस्तार • ७१६५ १२।४५ पणवा: प्रणिनेदुराहता ४।२२ प्रथममधरे कृत्वाश्लेषम् १७१६२ पतत्रिनादेन भुजङ्गयोषितां ६।१६ प्रथमस्तनयोऽभिषिच्यतामिति पतितस्तरोः शकुनिविष्टिचितः १२।२६ प्रपासभासार्थनटाश्रमबजे- १।१८ । पतिमंगाणां गजबृहितेन ५।५१ प्रभजनाकुलाशोक-७६० पतितसकलपत्रातत्र कीर्णारिमेदा प्रभविष्यतः कलियुगाद्भयतो १६३८५ पद्मपाणिरशोकानिः ७६६ प्रभिन्न कक्षीबति लोल- ६१८ पद्मरागप्रभाजालं ७१४९ प्रभावतो बाणचयस्य मोक्तरि पद्यस्योदर्कसन्ताप ७।३ पदघातजासदार मुक्तवरं १२।३७ प्रभावितारातनयस्य वीर्यम् पक्षप्रयोगे निपुणं ३।३६ १६.३५ पथिपाण्डुराजकुलवृद्धिमतः१२१९ प्रभा विमानं समुपेत्य ५।४२ । पथि पथि परिरक्षतो दिगन्ताप्रभाविरामस्य सपलसन्ततेः १५१७ १३१३८ प्रभाविशारदं वीयं ७४२७ पथि सोऽवरजोऽग्रज ४॥५१ ४१२ निश्वासमुष्णं वचनं निरुद्धं ५।८ निशम्याकान्तजमत: ७१६ निःशेषोऽप्यधिवृषि १४।१४

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419