Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
४००
द्विसन्धानमहाकाव्यम् पथः श्रमं नेतुमपेतभार- १४॥३६
[ब] पयसि भयमवेत्य योषितां १५॥३४ मध्यासवे प्रेमवधू प्रियेऽपि पयोषरभराक्रान्त-७१३४
१७१७३ परतस्तमांसि पुरतोऽस्य १७१२९
बभुः पुराणाः स्फुटिता ५।५५ परतो नतं जघनपाष्णि- १२०१६
बभौ महल्लोहितसम्भृतं ६:४२ परितः पतद्भुजगपंक्तिरसौ
बलिमानर्चयावेद्य १८१०६ १२१४१
बलेन य: स्वयमनिलोऽपि ॥२९ परदारमहाविष्टः ९१४०
बलीयसोऽपि द्विषतां निहन्तुपरभृतशुकसारिकाविरवाः १५।२१
बहुतिधमवलोक्य नाथमानं परस्पर देगितमाप्नुवन्तो १६०२४ १५।२५ परस्परमपश्यन्तः १८.१३७ ___ बहुधातुगणाकीर्णान् ७।५५ परिचितमभिगम्य लीलया १५१८ जो वायुमयं जवंजवमयं १४१३१ परिनया बहुभरणेन च २३ बिभ्रत्सदाशाननिरूढदीप्तिम् परिमोहयमाणमाशयम १७४२
१६.७१ परिपीडितमुक्तमङ्गनायाः१७६१ बुद्धिसत्वबलभाग्ययोग्यता परिषजति परसरं समेत्य १५।१९
बोधातिरेकाय सरस्वतीय ३१३
दोधाम्भोधो यः समाधीन्दुवृद्ध परिहृषितमुखं कुचद्वयं १५१४४ परिहतैरिह तैः कृतबुबुदैः ८५
१२।४९ परेऽपि ये यैविधूता नरेन्द्राः
[भ] १६१८० परोत्तापनशीलस्य ९।२५ भ्रूभङ्गमात्रेण परस्म भङ्गम् परं न दृष्ट्वाक्रममाणमिन्दुम्
१६.४७ १७१५३
भटा जुहूराणरयद्विपं नृपाः ११३७ परं वचित्या पुरि देवदारु १३६ भयाद्यदेवोद्गतमजनानां ६।४८ । पलायांचक्रिरे नागा १५।५७
भवेयुरन्ते विरसाः १८३ पश्यन्निव पुरःशत्रु- ९।३१
भरतः स्थितः स खलु यत्र १७:३७ पशुवच्छादयन्भीरून् १८३११ भान्त्येतस्मिन्मणिकृतरङ्गा-८१७ पादघातविहितं चिरभाग-१४।३७ भियेदमिति नेकोऽपि १८१७८ पुरतः स्थित्तं परिचितम् १७॥३४ ।। भीमः क्रमात् धर्महरः ३।२८ पुरी पयोधीन् कुलपर्वतानपि भुज्यतेऽवारपारीणम् १८१६३ १।११
भुवस्तलं प्रवपति संभ्रमन् २०१५ पुरो रिपोरपारोऽपि १८५१०३
भुवि दिशि दिशि कश्चित् १६६८३ पुरोहितावर्तितजातकर्मा ३३१९
भुवि कोकनिष्ठ इव तत्र १७:३८. पुरः प्रसने धनुषा द्विषद्भ्यः भुवि पुष्पमपुरि गुल्फकं ४॥२५
भूजमस्यवावहायसश्चत् ५१४१ पुष्पं प्रवालमखिलं स्ववनस्य भूर्जायते प्रदेशेऽस्मिन् ७४५ १५१५०
भूरिरभ्रमरो रेभो १८०४३ पूर्व परं ज्योतिस्पार्घ्य देवं ३।२० भूरिस्तम्बेरमेकान्ते ७।३०
भेत्तुं नारिः शक्यतेऽरातिगृह्या
११२६ भोगसागरपरिक्रमचीरान्१७।५२ भोगः स एव सा संपन् १८५८५ भोजकाः सुखनिबद्धसम्पदः
१०.१३ मुगनाभिज परिमलं १२१९ मृत्वा जीवित्वैव च यस्मिन्
१३२१९ मृदुराश्वाराजननः ७।२९ मङ्गलमुक्त्या मृदुगलमुक्त्या
८.३३ मज्जनेषु मनो गूढं ९।१७ मतङ्गजानामधिरोहका ६।४१ मासुभवि चमूम् १८१६ मत्तवारणमारुह्य ९७ मदच्युतानीरदनादबृहिता १४४ मदोत्तमाद्रेयबलेभसारे १४०२५ मध्यस्थितं मण्डलधर्मबद्धम्
१७६३ मध्यस्थवृत्तमपि वञ्चति १५१४७ मधुरमभिहितो न भाषते १५:३० मन्दरागः स्वयं साक्षान् ७१५६ मन्दोदर्यामिच्छसि चित्तव्यतिपातं
१३१२० मनोभिरामप्रमदां विशन्ती ८।३५ मणे: प्रत्युरसस्यासीत् १८१२६ मम यदि युवति विशङ्कसेन्या
१५।२३ महाकुचभराष्ट- ७।११ महानिवेशं कुचभारमेका ८।३९ महीक्षिता दाक्षणबाहुदेशे १६१६० मही समूहन्तमिवाक्षिपन्तं ५।२६ मा ज्ञाप्यस्मि निरस्त्रोऽहम् १८०९१ मातङ्गप्रभृतिपदाभिघातघूतः
१४।१७ मातरिश्वकवृत्तेऽस्मिन् ९।२४ माधवेन मधुना स्मरेण वा
१७/४८ मानो व्यतीतः कलह व्यपेतम्
१७६०

Page Navigation
1 ... 413 414 415 416 417 418 419