Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 388
________________ ३७३ अष्टादशः सर्गः शिश्रीपतोऽन्यमीयैि पारावारीणमात्मनः । यशः संकुचति व्याप्तं किं वा नेनार्जयिष्यते ॥६॥ शिश्रोपत इति--संकुचति संकोचं प्राप्नोति, कि कत्तु ? यशः, कस्य ? शिश्रीषतः सेवितुमिच्छोः पुरुषस्य, कम् ? अन्यमपरं जनं शत्रुमित्यर्थः, कल्यै ? ईसाय वद्धि तुमिच्छाथ, किम् ? यशः, कस्य ? आत्मनः, कथम्भूतम् ? व्याप्तं प्रसृतम्, पुनः कथम्शूलम् ? पासवारोणं पारावारमलामि अत एव वाथवा किमनेन परसेवनेनार्जयिष्यते अपि न किम्पोति ॥९॥ विधुरास्ते पापेतः पराश्रये च ये स्थिताः । विधुरास्ते त्रपापेतः पूष्णो नास्योइये रविः ॥६॥ (विषमपादयमकम् ) विधुरिति- पुरुषाः विधुगाः भीतः ये द पराश्रो स्थिताः, कथम्भूताः सन्तः ? असापेतः अपामपयन्ति विप् पिति कृति सुक् अपापेत इति सिद्ध रूपं निर्ला इत्यर्थः, युक्तमेतत्, आरले तिष्ठति, कोऽसौ ? विघुश्चन्द्रः, यव ? उदये, यास्य ? पूष्णः सूर्यस्य, कथम्भूतः सन् ? पापेतः अज्जात्यतः तथा नास्ते न तिष्ठति, कोऽसौ ? रविः सूर्य: कत्र ? अस्य विधोश्चन्द्रस्योदये ॥१०॥ मा झाप्यस्मि निरस्त्रोऽहं हस्तेनास्त्रं हि मुच्यते । ततस्तलप्रहारेण मुञ्चास्त्र क्राथयामि ते ॥६॥ ____ मेति-माज्ञाथि हे विष्णो मा युध्यतां त्वया बल्मि भवामि, कोऽसौ ? अहम्, कयम् ? निरस्त्रोऽस्य. रहितः, हि यस्मात् कारणात् मुच्यते कि कर्मतायन्नम् ? अस्त्रम्, केन ? हस्तेन, ततस्तस्मात् मुव कोऽसो ? त्वम्, किम् ? अस्त्रं चक्र ते तवा तलाहारण करतलघातेन क्राययामि हन्मि ॥२१॥ इत्याकर्ण्य तमुत्साहं साहंकारं सुरावली । सुरावलीला साशंसं साशं संप्रशशंस तम् ॥१२॥ इतीति---सुरावली देवश्रेणो सं लोकोत्तरं प्रतिविष्णुं संप्रशशंम प्रशंसितवती, कथम्भूतम् ? साहंकार सगर्वम्, किं कृत्वा ? पूर्व तम् उत्साहं आकर्ण्य श्रुत्वा, कथम् ? इत्युक्तप्रकारेण, पुनः साशंसं प्रशंसम्, पुनः दुसरेकी सेवा करनेकी इच्छा करनेवालेका सारे लोकमें व्याप्त तथा प्रासमुद्र गीत यश भी घट जाता है । तब परसेवा या नमनको करके अभ्युदयके लिए प्रयलशील व्यक्तिको क्या मिलेगा ? ॥८॥ वे महाभीर हैं और लिर्लज्ज हैं जो दूसरों के सहारेसे जीवन यापन करते हैं। सूर्यके उदय हो जानेपर शान्ति और त्रिवलिको छोड़फर भी चन्द्रमा ( विधुः ) रहता है (प्रास्ते )। किन्तु प्रतापी सूर्य इस ( चन्द्रमा ) के उदय होनपर कदापि नहीं रुकता है ॥१०॥ मैं निरन ( खाली हाथ ) है ऐसा मत समझो, क्योंकि मैं हाथके द्वारा हो तुम्हारे शस्त्रको बेकार कर दूंगा। अपने चक्रको छोड़िये । मैं करतलके प्रहारसे ही उसे तोड़े देता हूँ॥६१॥ प्रतिनारायणके इस साहसको सुनकर युद्ध देखने पायो तथा सुराके प्रभावसे विनोदलीन देवपंक्तिने स्वाभिमानको न छोड़नेवाले शत्रु का गुणानुवाद करते हुए ( साशंसं ) तथा प्राशाके साथ ( साशं ) इसको प्रशंसा की थी ॥ १२॥ १. निपरिवेपरहित इति यावत् । --.- .- . - .--

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419