Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 411
________________ कम्बुग्नीवालघुश्रोणिः ७६७ कमन्यं यः समुन्न-१८५११५ कमला च दलान्तरसव-४।२८ कमाशु न तयारेभे १८।१२२ । कर्णश्रुति गच्छति तूर्यनादे १४।३३ कर्मोपायं प्रक्रम तत्फलामि १०१४ करपार्थामधुरा न १५ करतलपिहितं प्रियाननं १५।४० करीव सोऽपात्तमुखच्छदोऽयम् १६७६ कल्लोलाः सपदि समुद्धृता ८१६ कल्लोलैरिह जलधेः ८।२६ कल्याणनिक्वणा वीणा ९९ कलपुत्रमित्राणि ९।३८ कलमलिकुलकोकिला प्रलापं १५६ कलोगमानामधिदेवते २०३१ कस्यात्यन्तं भिन्न मेकान्ततो वा ११३८ कान्तोन्नतस्तननितम्वनिपीडनेन १५६४६ कामिपरीता मधुविपरीता ८३१ कायस्य त्वचि कठिनस्य १४।१९ कार्यस्यादौ यः प्रयुक्ते ११७ काष्ठां गिलन्तोव भुवं ५।२७ किञ्चित्पूर्वप्रियाबाल्यं ७८० किमतिविपिनमन्तरे नदी १५।२९ किमभुक्तमनुष्ठितं जन-४४ किमु मधुरसितां मुखात्प्रियाम् १७.६५ किमु मे भुजेन भुवनस्य १२१५ किमु विलुलितकुङ्कुमावलि १५४२ कि मर्यादामेष जलात्मा ८.१४ कि व्यायामो यो विहीनः १०१५ कि विग्रहणोभयजन्मनाशा--- १०॥४० किंशुकाकुलभूमीनां ॥६९ कुकाव्यबन्धे यतिवृत्त-११४७ कुचयुगमतुलं कुतोऽस्य भारः १५:१२ द्विारा महाविमा कुमारभूत्याकुशलः स तस्मि-३६ गतारिपुत्रा सगुणा ॥४९ कुपितमवचनं शिरःप्रणामः गलगण्डपट्टितमदच्छुरितां १२०३४ १५/३२ गजा नियन्तन्करशीकरोत्करकुर्वन्स्वरं हस्त उदारवृत्तिम् १६।१५ गजेषु नष्टेष्वगजेष्वनायकं ६।३० कुलजं शमिनं बहुश्रुतं ४।४१ । गर्भापोढा इव ह्याः १८॥३१ कुलपर्वताः कुलपराभवतः १२।१३ गरो गिरिगुरुगोरः १८.५४ शासनोदीरितचेतसश्चला १३१६ गाग्राहिताः प्रतिजवर्जल-१४॥३९ कुसुमं धनुर्मधुलिहोऽस्य १२।२७ गायका गाथकाबन्धैः १८०९४ कुसुममिषुचयो गुणोऽलिमाला गाढाकल्पकनिष्ठत्वं ७१९२ १५।५ गुणेन मुक्तं गुरुपर्वरिक्तम् १६॥५२ केपि वृष्णिकुलजाः १०।१५ गुणेन लोक निनदेन छा६ केशवो बलदेवश्च ९।५० गुणोऽखिलो वसु च २५ श्येन कुर्वती मुक्त–७७७ गोखुराहत इवायमेको १२ कोऽपि क्षोभीभूतलकेशवारी गौरक्षिकामिमा स्रष्टुं ७७८२ १११२८ कोटिशः कुञ्जरवलं ९।४५ घनसारसुगन्व्ययाचितं ४।४० कोपरक्तकपिलालसदृष्टि- १०।२२ धनयोः स्तनयोः स्मरेण तव्याः कोपाश्रुभिः कालवर्गः परोतः १७७९ १७।६८ घाताय कतुं द्विषतां प्रवीरः कोपः कश्चिज्ज्वलत्यस्य १८०३७ १६।२२ को वा कविः पुरमिमां ११५० कोरवी गतिमुच्छेत्तुम् १८५१०८ च्युताधिकारा इव चिन्तयाकुला [क्ष ] १४५ क्षत्रजप्रवाहनिधहस्य १७१२७ चकम्पिरे किंपुरुषा ५३३१ क्षणभङ्गुरमङ्गमङ्गिनां ४६ चक्रं दुःसहमालोक्य १८५८० क्षयलोभविरागहेतवः १८।१४४ चतुर्दशद्वन्द्वसमानदेहः ३३३३ क्षीरधिप्लवकृतोद्गमैरिव १७१५१ चन्द्रो वातः शीतकं चन्दनं च क्षुपविपिन लतान्सरे १५।१८ १७४७ क्षेपन्निव मुखामुखिमानम् चन्दनस्यन्दसान्द्राङ्गी ९।२० १७।६७ चमरा व्यजनेन योजयन्ति ४।५४ [ग] चम्बाजिस्थिरया घरानमनगृह्वापीषु सोपान-९।२६ १८।१४५ ग्रीवाहते क्षरत्तन्त्री १८१८ पलत्परिमलासक्त-७४१ ग्लानि मुक्तामण्डपे धन्तुजालम् । चलत्पताकामुबद्ध ९।५१ १७५८१ चित्तं वित्तनाङ्गमङ्गेन वक्त्रम् गतवत्यरी तमनुमत्य १७।२४ १७७० गतेन राजहंसीय-७८८ चिरं निबद्धो नियमेन सोध्यम् गता हयेभ्योऽप्यसवो-६१४३ १६.४५ गतावशिष्टेषु बलेषु ६।१५ चिरन्तने वस्तुनि १।३

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419