Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
द्विसन्धानमहाकाव्यम्
आनीलं द्विपमधिरा रामभद्रः
आपृच्छमाना इव नादयस्वान्
१६८१ आपातुं जलमिदमिन्द्र- ८८ गामिणस्य नियतिः ७१ आमण्डलीभूतशरासनस्य ३।३८ आवारितो मध्यगत: ५१३५ आरावं दिशि दिशि तं निशम्य
अविस्मरम्पराधातम् १८१६० अश्वोरसपतत्पत्तिः १८१८ अशिरः शत्रं शरणमेष विराति
१७२ अशेषमाकीर्णमुपैति ६:४६ अशोकसप्तच्छवनागकेशरैः १।२८ अस्त्यशक्यमपि दूरमर्जुनः १०११७ मस्त्राणि यन्त्रमुक्तानि ९।३७ अस्ति नानाप्रकारोऽसौ ७।२६ अस्याम्बुधेर्यातनिवृत्तमार्गे ८१२८ अस्मिन्नद्रावितस्थाने ७३२ असुग्वसामांसरसेन भग्ना १६६८२ असत्यसन्धाः परलोकवञ्चका:
११४८ असत्कमशिरोऽश्वोयम् १८०२४ असि भुजमहं धैर्यम् १८१७ असुग्नीवाभियोगार्तम् १८१६७ असुसरां सुतरां स्थितिमुन्नता-८८३ असूययाऽऽगम्य निशाम्य १११९ असंस्तुतं प्राप्य ततो ५६३२ असंमनन्ती व्यवधानमणो:
१७७७ अहो परमरौद्रत्व- ७५९ अहो रूपमहो कान्ति- ७१८३
मालिङ्गमिव लामिः ७१९४ आलिङ्गय गाद मधुरं ध्वनन्ती
१७६४ आलीउपदविन्यास- ९।४३ आश्लेषमन्त: क्वथनं प्रणामम
१७.८५ आश्रयस्त्वमसि सर्वलघूनां १०१६ आश्रमः सर्वशास्त्राणा- ७७० आशङ्कसे चेत्परिभावमर्थ- ५।२५ आशा मुक्ता बन्धनेनेव ६३४९ आशीतिका वर्षवरा: ३१५ आशिश्रियन्नदीनाथः १८१११२ आशुशुक्षणिरिवाशु स १०।१४ आस्थायुकः स्यन्दनमन्तरिक्षम्
१६.४६ आस्येषु जिह्वा हृदयेषु हस्तान्
१६६२६
इरयाकूतं तस्य भीमोहितस्य
१२२२ इत्यादाय दिनैः कैश्चित् १८१३० इत्याशङ्कय चिराज्जज्ञे १८०३८ इत्याशंसुर्नाभिगन्धं मुगाणाम्
१७८० इत्युक्तासी तस्य विरार्ग १३६३६ इत्युक्तऽस्मिन्पादमुपात्तं १३।२१ इत्युच्चक: स्तुतिशतं १२०५१ इत्युद्यतं राजकमन्यपक्षम् १६७१ इत्युपायमविचार्य तदार्य: १०३२ इत्येतस्मिन्नुक्तवत्येतदेवं ११:१३ इतस्ततः संविवरीषता ६१९ इतस्ततोऽभ्रंलिहशृङ्गकोट्यो
२. इति किमपि विकोपितास्तरुण्यः
१५.३१ इति उपलविलासिनी १५:१६ इति चक्रस्य तत्कालम् १८१६५ इति तस्य निशम्य १०४१ इति दिग्विमूढमिव तत्र १७१३५ इति प्रतापादवगाढयो- ६।१४ इति मोघं बभूव वारिः १८५९ इति रतिमनयानुरुध्यमानो २२३४ इति वनमभितो विहृत्य १५।३३ इति विनययन्नुच्चस्तब्धा- ३।४३ इति विविधरतेन राजलोकः
१७१८३ इति स पृतनां दृष्ट्वा- ५।६९ इति स मरुतः शक्त्यास्तोकं
[ ] आकृष्टचापं द्रुतमुक्त बाणम् १६।१४ आकृष्य हस्तं विधृतं ८१४३ आकारमादाय विनीतवेषं ५।१६ आक्रीडशलाः कुलपर्वतास्ते
आज्ञासमापनीयेन १८७६ आत्मपादशरणं कुमुदौघम्
१७१५० आत्मैव स्वयमवधार्यते १४११३ आदी बालाश्चिक्षिपुस्तस्य शेषा
८५० मादित्सया मानधनस्य ५।५३ आदिप्रजापतिः स्याच्चे ७१७३ आधुनानः करं भानु: १८१५५ आन्वीक्षिकी शिष्टजना- ३२५
इच्छातिमङ्गेन न रन्तुकामं ५५ । इत्यं तेन ब्यापृतनेत्रेण ८११९ इत्थं हिरण्यकशिपूदयपक्षपाती
१२।५२ इत्यर्जुनोना मनसा प्रसन्नः ८।३४ इत्यधानि द्विषन्देवैः १८.९९ . इत्यद्रिकुम्ञान्सरित: ५५४९ इत्यतो रावणो रोष- १८९ इत्यपायवदुपायवन्नयै- १२१ इत्यस्य बाबमभिनन्द्य १११४१ इत्याकर्ण्य तमुत्साहम् १८१९२
इति सङ्कयां निशमयन्सुहृदः
१।२९ इतीदमभिधाय तां १३१४४ इतीदमाकर्ण्य स पावनंजये.
११॥३१ इतीरयित्वाहितकम्पवेग ५।३० इतोश्वरा: केशवतो भवन्तः
१६६६२ इदमन्यच्च कलयन् ७१९०

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419