Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
[ar]
अग्रतो भव शुभे पथि १००१० अजरोऽव निवृत्तचेष्टित ४३२ अजित्वान्यं श्रिया त्रिष्णोः १८१७२ अज्ञातचरितं शत्रु ९१४ अत्यन्तीना हवालीयम् १८४० अत्ययान्तां महोनायाम् १८३२ अत्यन्तकोऽपकारेण १८८३ अत्र समेता मृदुरसमेता ८/३० अत्र स्तुताधिकमनोजवधू- ८५२ अत्रान्तरे शरछन- ७।१ अत्रासनक्रमक ऐश्वनावि८२२ अथ कदानुवशा नु ८१ अथ जातु न योवनोदये ४|१ are वानराधिपतिभिः १२/१ अव वनमनुकूलमङ्गनाभि: १५/१ अथ वारुणोरुचिरभाजि १७।२८ का संयुगं सुतरसातयुगम् १७११ अथाभवत्स दशरयोग्रविक्रमः २।१ अथापरागोऽप्यपरागतां १९ अथास्य राज्ञः प्रियधर्मपत्नी ३११ अर्थान् प्राणान् स्वान् विनयन्ते
१३११८ अदृश्यपारापतनाभिहेतुषु १।२७ अक्षेता भी सेन्द्रः १८/१०१ अध्यासीना निश्चला ८ १० मध्वान्तेऽसौ चेतसि वैरं १३३ व्यधिजलमधिकुङ्कुमं बभौ १५/३९ अधिरुह्य जनेन पश्यता ४२६ अधिष्ठितोऽस्त्रविद्यामि- ९३४ अधोऽधः पेतुरानीलान् १८०४७ ar कोऽपि वरुणोऽपि कुबेरो १०।३४
अन्तःपुरे राजनि राजधान्यां ३ । १७ अन्तरङ्गमनुभावमाकृतिः १०/२३ अन्वेति रत्नोल्लसितेन्द्रचापः
८१८
५०
श्लोकानुक्रमणिका
अन्यदा रस मिर्वक्षवं १०११ अन्यदा साहसगते ९।११ अन्यात्मदर्श मुखमीक्षमाणा ८३८ अन्तर्बहिः संप्रतिकालरात्री
१३।३५
अन्योन्यनिद्रावसरं प्रतीच्छत्
१७३८६ अन्योन्यमुत्पीडयतोः सखीव
१६१२३
अनन्यसाधारणरूपकान्तिषु १।३९ अनारतं तिसृषु सतीषु २।१४ विषय रातवाना ८४ अतुजं तु मृत्युमिवहन्तुम् १७२७ अनुजग्मुरेनमनुकूलतया १२/२ अनुकूलफलासु भूभुजा ४ ४३ अनुद्धतान् युवजरतः २२६ अनूरहसमुपैति मन्त्रं १३०४१ अनेकमन्तर्वणवारितात १।२३ अप्यङ्गसंवारकमङ्गरागम् १६।४४ अप्यज्ञात्वा रावणावायशक्ति
११।२१ अप्रारम्भात्कार्यमकोशलाद्वा ११।३ अपसले जनंरत्राः ९८४७ अपाण्डुरं रागनिबद्धमङ्ग- ३।५ अपि चामी करिकुलैः ७५२ अपि चरिकया द्विषोऽभवन् ४।३९ अपि दूरमपैष्यती प्रदेश १३।३१ अपि यस्य जगाम मुद्रया ४ ३८ श्रभ्यादते कार्यजं योनिजं वा १११९
अभ्येत्य निर्भत्स्यं जगाद ५१२३ अभिमुखमवलम्बितोऽम्बुना
१५/३७ अभिपेचकं निपतता हरिणा १२/२३
अभिवृद्धिमियति विप्रियै- ४ १९ अभिषेक जलप्लवेन सा ४।२७
अभूत्प्रकाशं विपिनं प्रचारः ५१४४ अभूद्गुरुहुरुपदेशशूमतः रा६ अभूम शौर्यस्य पदं रणेऽस्मिन् १६७८
अमर: खचरदचक्रम् १८।११९ अमरिष्यञ्जनः पूर्वम् १८१४२ अमा रणं महामात्रः १८१४१ व्यमुतश्च पुष्पायनं १२।१७ अमुत्र मकरः करविरचिता ८ २४ अमुनाभिशयन्धनं रुदन् ४।४९ अयम गावगभोरगुरुर्गुर्ण - ८२ मयानि तव तिष्ठत्वम् १८।३३ अनपेक्षानद्राक्षीत् १८१४२ अरण्यवृत्ते रुदवासकर्मणः १६८२ अरथाश्वं हरिर्युद्धम् १८०७५ अरयो भीरवश्च १८/१७ अरान् घटीयन्त्रगतान् १।१३ अरावण जगद्विश्वम् १८६४ अरिरस्त्रं रणेऽलाक्षीत् १८:३६ अरुणत्काणिनगणानुच्च १८५३ अलङ्घितव्योमग धार्यभूमिम् १६।४
ree इव गतं कुतोऽपि चित्तं
१५।२८
अलीककलहाकृष्ट- ७/३८ भव्यक्तभावोऽयमलब्धदेह - ३१८ भव्यालोलायमानो यश- १३।४ वचनमभिशय्यमन्यु - १५/१३ अदचिसकुसुमावशिष्टवृत्तं १५८ अवन्यायपथं चीप्सन् ७ ९१ अवलोक्य तं कलकलं मुमुचु
१२/४४
अवलोकितुं हरिविघातमसह
१७।२१
अवाष्टभञ्जनाश्चारु- १८/१३२ अवायत्तुरगमवाहितं गर्ज २११८ अविलिप्ततामोदा- ७१७९

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419